________________
१३८
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः] स्फटिकाकृतिनिर्मला प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्वः । 'अनिरुद्धसमन्वितोक्तियुक्तः प्रतिमल्लास्तमयोदयः स कोऽपि ॥२२२॥ अत्राकृतिशब्दः। यथा वा-- इदमनुचितमक्रमश्च पुंसां यदिह रत्स्वपि मान्मथा विकाराः। 5 यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं चा॥२२३॥ अत्र कृतमिति । 'कृतं प्रत्युत प्रक्रमभङ्गमावहति ।
तथा च यदपि च न कुरालोचनानामिति पाठे निराकासव प्रतीतिः। कथित
अधिकरतलतल्पं कल्पितस्वापलीला . परिमिलननिमीलत्पाण्डिमा गण्डपाली । मुँतेनु कथय कस्य व्यञ्जयत्यअसैव
स्मरनरपतिलीलायौवराज्याभिषेकम् ॥२२४॥
15
विराटस्यास्मामिः श्रितमनुचितं वेश्म निभृतं
गुरुश्चेत्थं खिन्ने मयि भजति खेदं न कुरुषु। , -इति युक्तः पाठः।
' अनिरुद्धा' न निषिद्धा समन्वितोक्तियुक्तिर्यस्य ॥ प्रक्रमभङ्गमिति । पूर्वार्ध कृतपदं नास्ति, द्वितीयार्धे वस्तीति ।
विश्वामित्रः श्वमांसं श्वपच इव पुराऽभक्षयद्यन्निमित्तं ताडीजको निजध्ने कृततदुपकृतिय कृते गौतमेन । पुत्रोऽयं कास्यपस्य प्रतिदिनमुरगान् हन्ति ताक्ष्यों यदर्थ
प्राणांस्तानेव साधुस्तृणनिव कृपया यत्परार्थे ददासि ॥ अत्र तच्छब्दोऽधिका, तच्छब्दमन्तरेणापि उपकारस्य तद्विषयतावगतेः ।। तथा
दलत्कन्दलभाग् भूमिः सलवाम्बुदमम्बरम् ।
वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ।। - अत्र भजिः सहशब्दो युजिश्चाधिकाः ।। यदेकं पदं द्विः प्रयुज्यते तव कथितं दोषः । नैकं पदं द्विः प्रयोज्यमिति