________________
[ ५ स० उल्लासः ] काव्यप्रकाशः।
अत्र द्वितीयतृतीयगणौ सकारभकारौ । विकसितसहकारतारहारिपरिमपुजितगुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीईरति मुनेरपि मानसं वसन्तः ॥२१८।। अत्र हारिप्रमुदितसौरमेति पाठो युक्तः । यथा वा-- अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा
संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद् । ___ दृष्टे यत्र पतन्ति मूढमैनसां शस्त्राणि वस्त्राणि च ॥२१९॥ अत्र वस्त्राण्यपीति पाठे लघुरपि गुरुतां भजते ।।
हा नृप हा बुध हा कविबन्धो विमसहस्रसमाश्रय देव । मुग्धविदग्धसमान्तररत्न कासि गतः कवयं च तवैते ॥२२०।। हास्यरसव्यञ्जकमेतद् वृत्तम् । न्यूनपदं यथातथाभूतां दृष्ट्वा नृपसेंदसि पाचालतनयां
15 वने व्याधैः सार्ध मुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाथापि कुरुषु ॥२२॥ अत्रास्माभिरिति, खिन्ने-इत्यस्मात्पूर्वमित्यमिति च । . . अधिकं यथा-- शक्यते । यस्य इति कामस्य । एष 'केवलं प्रतिपक्षैः' ब्रह्मचारिभिः। सकारभकाराविति अश्रव्यौ बन्धशैथिल्यात् ॥
'हारी 'ति अमाप्तगुरुभावोऽन्तलघुः । पुष्पिताप्रायां हि च्छन्दसि विषमपादेऽन्त्यो यगणः॥
'कन्या 'इति कुमारी । अद्य यावद् अनया एनं विमुच्य न कश्चिदन्यो 25 विहित इत्यर्थः ।। ' वस्त्राण्यपि 'इति ण्यकारस्य महापाणत्वाद् अन्त्यस्यापि महामाणत्वमित्यर्थः॥
'मुग्धविदग्धसभयोरन्तर्मध्ये रत्ने 'ति संबोधनम् ॥ हास्यरसेति करुणरसाननुगुणम् ॥
इत्थमिति चेति नोक्तं, ततो
20