________________
१३६
काव्यादर्शनामसंकेतसमेत:
वेगादुड्डीय गगने चलण्डामरचेष्टितः । अयमुत्तपते पत्री ततोऽत्रैव रुचिं कुरु ॥ २१४ ।। अत्र संघावलीलता।
cord तवली मर्वन्ते चर्विवस्थितिः ।
नार्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ।। २१५ ॥ हतं लक्षणानुसरणेऽप्यश्रव्यम्, अप्राप्तगुरुभावान्तलघु रसान
नुगुणं च वृत्तं यत्र तेंवृत्तम् ।
'मेणोदाहरणानि -
---
[ ७ स० उल्लासः ]
अमृतममृतं कः संदेहो मधून्यपि नान्यथा
मधुरमथ किं चुतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्मियादशनच्छदात् ॥ २१६ ॥ अत्र यदिहान्यस्वादु इत्यैश्रव्यम् ।
यथा वा
जं परिहरिडं तीरइ मणअं पि ण सुन्दरत्तणगुणेण । अह वर जस्स दोसो पडिवक्खेहिं पि पडिवण्णो ॥ २१७ ||
5
.10
अश्लीलत्वं यथा 'वेगादुड्डो 'ति । अत्र कस्मीरेषु दुड्डी- - लण्ड- चिक्कु शब्दास्तृतीयादिसंघौ वराङ्ग- मेद्र - योनिमणिवाचकाः । तथा
चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ।
15
अत्र शेप - पुरीष- महाद्रुमशब्दा व्रीडा - जुगुप्सा - अमङ्गलार्थस्मारकाः ॥ 20 कष्टत्वं यथा ' उर्व्यसौ ' इति । ' उर्वी ' अप्रमाणा, ' चार्ववस्थितिः ' समसरा । अत्र मर्वन्ते । ऋजु प्राञ्जलम् ॥
6
,
अमृतम् ' इति । कश्चित् प्रियाया अधरस्य स्वादिष्ठतामभिधित्सुः स्वादुतया प्रसिद्धांस्तावदर्थानभ्यनुजानाति । 'रसवत्स्वादु नान्यथा, 1 रसवन्त्येवेत्यर्थः । अथ किं नात्र कविद्धि प्रतिपद्यत इत्यर्थ: । ' प्रसन्नरसं 25 प्राप्तपरिपाकम् || एवमनुज्ञाय ' सकृदपि ' इत्यादिना विवक्षितमाह - ' मध्यस्थः सन्नपक्षपतितो भूत्वा रसान्तरविद् जनस्तस्यैवोभयास्वादज्ञत्वाद् विचारेऽधिकारः || ' यदिहान्यद् ' इति । अत्र स्वरसंधिकृतेऽपि नाम्नोऽन्यशब्दस्य भेदे यतिभ्रष्टत्वप्रतीतेरश्रव्यत्वम् । हरिण्यां हि वृत्ते षट्चतुःसप्तभिर्यतिः ।।
' जं परी 'ति । आनन्दवर्धनकृत- पश्चबाणलीलाकथायामियं गाथा । ' तीर्यते '30