________________
[ ७ स० उल्लासः ]
काव्यप्रकाशः ।
उपहत उत्वं प्राप्तो लुप्तो वा विसर्गों यत्र तत् । यथा
धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥२११ ॥
संधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ।
११५
अद्यं" यथा
११
राजन्विभान्ति भवतश्चरितानि तानि
इन्दोर्धुर्ति जहति यानि रसातलेऽन्तः । घीदोळे अतितते उचितानुवृत्ती
आतन्वती विजयसंपदेमेषु भातः ॥ २१२ ॥
यथा वा
ad उदित उदारहारहारिद्युतिरुच्चैरुद्र याचकादिवेन्दुः । निजवंश उदात्तकान्तकान्तिर्वत मुक्तामणिवञ्चकास्त्यैनैर्घः ॥२१३॥ संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रगृह्मादि""हेतुकत्वे त्वसकृत् ।
उपहतेति ॥ यदाइ कुतुकः --
अत्रालुप्तविसर्गान्तैः पादैः प्रोतैः परस्परम् । हूस्वैः संयोगपूर्वैश्व लावण्यमतिरिच्यते ॥
6
१३५
जहती 'ति त्यजन्ति विकिरन्ति, पातालमपि प्रकाशयन्तीत्यर्थः ॥ उचितार्थवृत्ती इति उचितार्थवर्तनरूपे इत्यर्थः ॥
6
5
10
संधिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः । 'विवक्षितश्च संधिर्भवति' इति वचनात् 'तानि इन्दो: ' इत्यादौ सकृदपि विसंघित्वं दोषः । सति च द्वितीयपदे विसंधित्वं स्यादिति द्वितीयं पदं विसंधीत्युक्तम् | 20 satarयादिपदं विना विसंघित्वं दुर्घटमित्यादिपदमप्यर्थाद् विसंधीत्यत एवायं वाक्यदोषः ॥
15
'संहितैकपदवत्पादस्वर्धान्तवर्जम् ' इति काव्यसमय इत्याह- संहितामिति ॥ 25 ईदुदेद् द्विवचनं प्रगृह्यम् ' इति द्विवचनान्तानां प्रगृह्मसंज्ञोक्ता । तेषां प्रकृतिस्थ स्वविधाने निरन्तरं यत् करणं ' धीदोर्बले ' इत्यादौ तदपि दोषः ॥ सकृत्सु न दोष इत्याह-प्रगृह्मादीति ॥