________________
*
रौद्रे
विभज्योक्ताः ।
प्रतिकूलवर्णमुपहतलुप्तविसर्ग विसंधि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्षे समाप्तपुनरात्तम् ॥५३॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् । अपदस्थ पदसमासं संकीर्ण गर्भितं प्रसिद्धिहतम् ||५४|| भग्नप्रक्रममक्रमगतपरार्थं च वाक्यमेव तथा । रसानुगुणत्वं वर्णानां वक्ष्यते 'वैद्विपरीतं प्रतिकूलत्वम् । यथा शृङ्गारेअकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि मा |
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ २०८ ॥
118
काव्यादर्शनाम संकेतसमेतः
[ ७ स० उल्लासः ]
देशः सोऽयमराविचोणितजलैर्यस्मिन्हूदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशत्रघस्मरगुरूण्यत्राणि भास्वन्ति" नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ २०९॥ अत्र ''हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् । यथाप्रागप्राप्तनिशुम्भशांभवधनुर्द्वधाविधाविर्भवक्रोधमेतिभीमभार्गवभुजस्तम्भापविद्धः क्षणात् । उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथिface जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥ २१०॥ यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ।
८
निशुम्भो' नमनम् । 'अपविद्धो ' मुक्तः ॥ चतुर्थपाद इति अस्यैव वृत्तस्य ॥ तथैवेति । अविकटवर्णत्वेन ||
5
10
15
नेति, मतिविकासायेति शेषः ॥५२॥
अर्धान्तरे द्वितीयस्मिन्नर्थे एको वाचकः शब्दः प्रथमार्धस्य यत्र स तथा ॥ अपदस्थं पदं समासश्च यत्र ॥ प्रसिद्धिहतमिति । ' हुतम् ' इति पाठान्तरम् || ' देशः सोऽयम् 'इति । यस्मिन् देशे परशुरामपिता हैहयेन केशेषु धृतः, तत्रैवाश्वत्थामा स्वपितरं द्रोणं पाण्डवैः केशधृतं दृष्ट्वेदमाह ॥
55
20