________________
काव्यादर्शनामसंकेतसमेतः [७ सं० उल्लासः ].. इति यदि शतकृत्वस्तत्त्वमालोचयाम
___ स्तदपि न हरिणामी विस्मरत्यन्तरात्मा ॥ १९८ ॥ अत्र त्वादिति । यथा वातद्गच्छ सिद्धयै कुरु देवकार्यमर्थोऽयमर्थान्तरलैंभ्य एव । अपेक्षते प्रत्ययमालब्ध्यै बीजाङ्करः प्रागुदयादिवाम्भः ॥१९९॥ 5. अत्र दथै ब्ध्यै इति केंटु। यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैविभति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥२०॥ अत्र मत्ताशब्दः "क्षीबार्थेन निहतार्थः । आदावानपुअलिप्तवपुषां श्वासानिलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां शाम् । संपत्येव निषेकमश्रुपयसा देवस्य चेतोमुवो।
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ २०१ ॥ अत्र शामिति बहुवचनं "निरर्थकम् । कुरभेक्षणाया एकस्या एवोपादानात् । न च
अलसवलितैः प्रेमानॊः ॥२०२॥ इत्यादिवद व्यापारभेदागहुत्वं; व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते । अत्रैव 'कुरुते' इत्यात्मनेपैदैमप्यनर्थकम् । प्रधानक्रियाफलस्य कसंबन्धे कत्रभिमायक्रियाफैलाभावात् । चापाचार्यत्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धेस्तव परशुना लज्जते चन्द्रहासः ॥ २०३ ॥ गतप्राणेन्द्रियाश्चेति विरुद्धमतिकृत् ॥
25 क्रियाफलाभावादिति । न हि दृमिषेकफलं लभतेऽद्यापि सा, विरहिणीत्वात् ॥
.