SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 10 [७ स० उल्लासः] काव्यप्रकाशः। . १२९ ननु कथम् - कल्याणानां त्वमसि मस्तामीशिषे त्वं विधत्से "पुण्यां लक्ष्मीमथ मयि शं देहि देव । प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे . भद्रं मद्रं वितर भगवन् ! भूयसे मङ्गलाय ॥ १९५ ॥ 5 अत्र यद्यदित्युक्त्वा तन्मे इत्युक्तम् । उच्यते। यधदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् । तथाभूतमेव तच्छब्देन परामृश्यते । "तथा कि लोभेन विलसितः स मरतो येनैतदेवं कृतं ___ मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। . मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु र्माता तातकळत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥१९६॥ अत्रास्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः प्रकारान्तरेणाविमृष्टविधेयांशं वाक्ये दर्शयति, तथा- किं लोमेन 'इति 15 लक्ष्मणोक्तौ ॥ न त्वनयोरिति । 'आर्यानुजः' इति 'तातकलत्रम् 'इति । अत्र षष्ठीसमासोऽपि नोपपद्यते, यतः सर्वेषामेव तावत् समासानां प्रायेण विशेषणविशेष्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाहुः, इतरथा तेषां समर्थतानुपपत्तेः ।। स च विशेषणविशेष्यभावो द्विधैव संभवति समानाधिकरणो व्यधिकरणश्चेति । तत्रायः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि 20 वा पदानि अन्यस्य पदस्य अर्थे विशेषणभावं भजन्ते सा च बहुव्रीहेः सरणिः। तत्रैव यदा संख्यायाः प्रतिषेधस्य च विशेषणभावस्तदा द्विगो असमासस्य च गोचरः ॥ द्वितीयपकारः कारकाणां संबन्धस्य विशेषणत्वाद् बहुविधः। स तत्पुरुषस्य पन्थाः ॥ तत्रापि यदा अव्ययार्थस्य विशेष्यता स्यात् तदासौ अव्ययीभावस्य मार्गः॥ तदेवं समासानां विशेषणविशेष्योभयांशसंस्पर्शित्वेऽपि 25 यदा विशेषणांशः स्वाश्रयोत्कर्षाधानद्वारेण वाक्यार्थचमत्कारकारणतया पाधान्येन विवक्षितो विधेयधुरामधिरोहेद् , इतरस्तु अनूद्यमानकल्पतया न्यग्भावमिव भजेत, तदासौं न वृत्तेविषयो भवितुमईति, तस्यां हि स प्रधानेतरभावस्तयोरस्तमियाद् । विभक्त्यन्वयव्यतिरेकानुविधायिनी हि विशेषणानां
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy