________________
१२६
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] स्यैव दोषो न वाक्यार्थस्य । यया वाअपाङ्गसंसर्गितरङ्गितं शोर्भुवोरराबान्तक्लिासिवेल्लनम् । विसारिरोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥१८५॥
अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्रतीतिकृत् ।
तथा हि, प्रक्रान्तपसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छन्दोपादानं नापेक्षते । क्रमेणोदाहरणम्कातर्य केवला नीतिः शौर्य चापलचेष्टितम् ।
अतः सिद्धि समेताभ्यामुभाभ्यामन्वियेष सः ॥ १८६॥ .. द्वयं गतं संप्रति शोचनीयतां समागममार्थनया कपालिनः।
10 कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥१८॥ उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे सिपन्ती।। न पुनरेवं यथा- शय्या शाद्वलमासनं शुचिशिला सम द्रुमाणामधः ' इत्यादि, शाद्वलायनुवादेन शय्यादीनां विधेयत्वात् ॥
__ 'अरालं' वक्रम् ॥ अनुवाघमात्रप्रतीतिकृदिति । अनुवाधविधेययोः क्रमेणैव प्रत्यायनाय वक्तुमिष्ट, न तु विधेयत्वप्रतीतिकृदिति, यदः प्रयोगोऽनुपपन्नः। यत्र हि यत्तदोरेकतरनिदेशेनोपक्रमः, तत्र वत्प्रत्यवमशिना तदितरेणोपसंहारो न्याय्यः, तयोरनुवाधविधेयाविषयत्वेन इष्टत्वात, तयोश्च परस्परापेक्षया संबन्धस्य नित्यत्वात् । अत एवाहुः ‘यत्तदोनित्यमभिसंबन्धः 'इति । स 20 चायमनयोरुपक्रमोपसंहारक्रमो द्विविधः शब्दश्चार्थश्चेति । तत्रोभयोरुपादाने सति शाब्दो, यथा
यदुवाच न तन्मिथ्या यद् ददौ न जहार तत् ॥ यथा च 'स दुर्मतिः श्रेयसि यस्य नादरः॥'
एकतरोपादाने सति आर्यः, तदितरस्य अर्थसामर्थ्येनाक्षेपात् । तत्र तदः 25 केवलस्योपादामे आर्थः प्रक्रान्तमसिद्धानुभूतविषयतया विधेत्याह-तथा हि प्रक्रान्तेति । 'स'इति प्रक्रान्तो राजा॥
' से 'ति सर्वलोकप्रसिद्धा ॥ 'उत्कम्पिनी 'ति । वत्सराजः स्वकान्तां दैवयोगात् प्रदीपनके दग्धां दृष्ट्वा
15