________________
१२४
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लास.] अत्राधिमात्रोपायादयः शब्दा योगशास्त्रात्रप्रयुक्तत्वादप्रतीताः।
ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यया तथा ॥ १८१ ॥ अत्र गल्लादयः शब्दा ग्राम्याः।
वस्त्रवैर्यचरणैः क्षतसत्त्वरज परा।
निष्कम्पा रचिता नेत्रयुद्ध" बोधय सांपतम् ॥ १८२ ॥ अत्राम्बररत्नपादैः तितमा अचला भूकता, नेत्रद्वन्दं बोधयेति नेयार्थता ।
धम्मिल्लस्य न कस्य प्रेक्ष्य निकाम कुरङ्गशावाक्ष्याः। ..
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ १८३॥ . अत्र धम्मिल्लस्य शोभा प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे । क्लिष्टत्वम् ।
न्यकारो अयमेव मे यदरयस्तत्राप्यसौ तापसः - सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । एकैकश्च मृदुसंवेगो मध्यसंवेगस्तीव्रसवेगश्चेति नव। तत्राधिमात्रोपायानां तीव्र- 15 संवेगानां आसन्नः समाधिलाभः समाधिफलं च स्यात् । संपिपादयिषया चित्त. वृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः स दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । दीर्घकाळेनासेवितो निश्छिद्रासेवितस्तपसा ब्रह्मचर्यण विद्यया श्रद्धया च संपादितसत्कारवान् दृढभूमिय॒त्यानसंस्कारेण द्रागित्येव अनभिभूतविषयः,, योगोपरमेऽपि यस्य ध्यानसंस्कारो नाभिभूयत इत्यर्थः ॥ ‘भियो' मोक्षश्च । 20 कामी चात्र प्रस्तुतः तस्य कामिनोऽधिककारणवतः। 'तीव्रसंवेगताजुषः' "प्रियममदाप्राप्ते: पाक तद्गोचरामिलापवतो निश्चलानुरागस्येत्यर्थः ॥
'वस्ने 'त्यादि 'वस्त्रं' अम्बरं, 'वैडूर्य' मणिः, 'चरणाः' पादाः । अम्बरमणिपादरित्यर्थः । 'क्षतं ' सत्वरजोभ्यां परं तमो यस्यां सा 'तसत्त्वरजःपरा'॥ अचला भूः, तत्पर्यायो ‘निकम्पा'। 'वेदय' इति बोधय । 25 रविकिरणैर्भूमिहततमाः कृता । त्वं जागृहीत्यर्थः ॥
अपूर्वबन्धेति । अपूर्वा बन्धव्युत्पत्तिर्यस्य ॥ क्लिष्टत्वमिति । व्यवहितार्थप्रत्ययजनकत्वम् ॥
अविमृष्टविधेयांशत्वं वाक्ये, यथा-'न्यक्कारो हि 'इति । अत्र इदमर्थ