________________
[ ७० उल्लासः ]
काव्यप्रकाशः ।
अत्र प्राभ्राड् - विष्णुधाम-विषमाश्व-निद्रा- पर्णशब्दाः प्रकृष्टजलद - गगन - सप्ताश्वसंकोच - दळानामवाचकाः । भूपतेरुपसपैती कम्पना वामलोचना । तँत्महणनोत्साहनती मोहनपादधौ ॥ १७६ ॥ अत्रोपसर्पण- हणन - मोहन- शब्दा वीडादायित्वादश्लीलाः । तेऽन्यैर्वान्तं समश्नाति परोत्सर्ग च भुञ्जते । - इतरार्थग्रहे येषां कवीनां स्यात्वर्तनम् ।। १७७ ।। अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
- पितृत्रसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे 1 भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ १७८ ॥ अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् । • सुरालयोल्लासपरः प्राप्तपर्याप्त कम्पनः । मार्गणप्रवणभास्वद्भूतिरेष विलोक्यताम् ॥ १७९ ॥ अत्र "किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः, "किं मदिराधर्था: - इति संदेहः ।
तस्याधिमात्रोपायस्य तीव्र संवेगताजुषः ।
भूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ।। १८० ॥
१२३
10
15
व्योम प्राप्य । अत्र पञ्च शब्दाः पञ्चानामवाचकाः । यथा वाविभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥
अत्र विभजतिर्विभागार्थ सेवने, आलभतिर्विनाशार्थी लाभे, आवहतिः करोत्यर्थी धारणे, प्रस्मरतिर्विस्परणार्थः स्मरणेऽवाचकः ॥
6
कम्पना ' सेना रागवशाचला च । 'वामं ' शत्रुं प्रति प्रतिकूलं वल्गु च लोचनं यस्याः । कामशास्त्रभाषया उपसर्पणं तार्थिन्यागमनम् । वात्स्यायने प्रथमाध्याये ' हणनयोगाः' इति सूत्रे मैथुनार्थः प्रहणनशब्दः ॥
4
'पावकेन' पवित्रेण जनेनाग्निना व सहान्वयो यत्र पितृगृहे ॥ 'सुरालये 'ति संग्रामे निहताः स्वर्ग यान्तीत्युसति स्वर्गः, तत्र च कारणं स राजा, संग्रामकर्तृत्वात् । 'कम्पना ' सेना चलनं च, ' मार्गणेषु ' याच्ञासु च । ' भूति 'र्भस्म च ॥
6
'तस्यात्रिमात्रे'ति मृदूपायो मध्योपायोऽधिमात्रोपाय इति त्रिधा योगी, 30
20
25