________________
१२२
काव्यादर्शनाम संकेत सामेतः ।
सोऽध्यैष्ट वेदास्त्रिदशानयषृ पितृनता सरसममंस्त बन्धून् । व्यजेष्ट षड्वर्गमरंस्त मीतौ समूलघातं न्यवधीदरींश्च ॥ १७१ ॥ स रातु वो दुश्च्यवनो भावुकान परम्पराम् । streenares तु दोषैरसंमतान् ॥ १७२ ॥ अत्र दुश्च्यवन इन्द्रः, मूकबधिरोऽनेडमूकः ।
सायकसहाय बाहोर्मकरध्वज नियमितक्षमाधिपतेः । अजरुचिमास्वरस्ते भातितरामवनिप श्लोकः ॥ १७३ ॥ अत्र सायकादयः शब्दाः खड्गान्धिभूचन्द्रधैर्यायाः शरायर्थ तथा प्रसिद्धाः ।
७ स० उल्लास ]
कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो
यशो गायन्त्येते दिशि दिशि बैनस्यास्तव विभो । ज्योत्स्नागौरस्फुटविकटसर्वागा
तथापि त्वत्कीर्तिभ्रमति विगताच्छादनमिह || १७४ ॥ अत्र कुविन्दादिशन्दोऽर्थान्तरं प्रतिपादयन्तुप श्लोक्यमानस्य तिर - स्कारं व्यनक्तीत्यनुचितार्थः ।
"
मानभ्राडूविष्णुधामाप्य विषमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम् ।। १७५ ।
5
10
15
प्रभृतयो दोषाः ॥
' अध्यैष्ठ 'इति । भट्टिकाव्ये दशरथवर्णने 'अनासीद्' इति अन्तर्भूतेऽनर्थः सकर्मको, अन्यथा कर्म चिन्त्यम् ॥ ' षड्वर्गम् ' इति । कामक्रोध लोभमद- 20 मात्सर्याहंकाररूपम् || अत्र क्रियापदानि श्रुतिकटूनि ||
अप्रयुक्तं यथा--' स रातु 'इति । भावुकानां कुशलानां संबन्धिनीं परंपरां युष्मभ्यं ददातु ||
श्लोको' यशः ॥ शरादीति । शरस्मरक्षान्तिपद्मार्थतया प्रसिद्धत्वात् । खड्गादिपर्यायतया त्वसिद्धत्वाद् निहतार्थम् ||
25
'कुविन्दः ' पृथ्वीलाभयुक्तः । पटूकरोषि गुणग्रामान् सरितो नदीश्व । अत्र कुबिन्द - पटयसि - विगताच्छादनशब्दास्तन्तुवायादिकमभिदधानाः स्तुत्वस्य तिरस्कारं व्यञ्जन्ति ।।
' प्राभ्रे 'ति । प्रकृष्टमभ्रं कृष्णो मेघः तद्वद् भ्राजते यो विष्णुस्तस्य धाम