SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११७ 5 | स उल्लासः मृदुपवनविमिन्नो मत्मियाया विनासाद घनरुचिरकलापो नि:सपनोव जातः । रतिविमलितवन्धे केकपाशे सुकेश्या: सति कुसुमसनाथे के हरेदेष वहीं ॥१५४॥ एषु साधन-वायु-विनाशशब्दा व्रीडादिव्यञ्जकाः । संदिग्धं यथा-- आलिजितस्तत्रभवान्संपराये जयश्रिया । आशी परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥१५५॥ अत्र बन्यां किं इठहृतमहिलायाम् , किं नॆमस्यामिति संदेहः । अप्रतीतं यत्केवले शास्ने प्रसिद्धं यथा 10 सम्यग्ज्ञानमहाज्योनिर्दलिताशयताजुषः । विधीयमानमप्येतम भवेत्कर्म बन्धकम् ॥१५६॥ अप्राशयशन्दो वासनापर्यायो योगशास्त्रादावेव प्रसिद्धः। ग्राम्यं यत्केवले होके स्थितम् । यथाराकाविभावरीकान्तसंक्रान्तधुति ते मुखैन् । 15 तपनीसशिलाशोभा कटिश्च हरते मनः ॥१५७॥ अत्र कटिरिति । अत्र 'कल्पवृक्षा' इति वक्तव्ये 'कल्पोपपद 'त्वेन वृक्षान् विशेष्य तद्वचनमवाचकम् , यतो विशेषणमिदमभिधानस्वरूपविषयमेव अक्कल्पते, नाभिधेयविषयं, सोपपदनिरुषपदत्वयोरभिधानधर्मत्वात् । न च तेन विशेषितेन 20 किंचित् प्रयोजनं अविधानसात्राद् अभिमतार्थसिद्धेः। अभिधेयविषयत्वे च तसिद्धिर्भवेत् । किं तु न तत्र यथोक्तविशेषणसंबन्धः संगच्छते। यत्र छ संमतेम ततोऽभिमवार्थसिद्धिरिति नेयाथै वा। तस्माद बरमत्र पाठ:--- क्षुण्णं यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति । . अस्मिथ पाठे क्षुण्णस्यार्थस्य कल्पद्माणां च अवज्ञाक्गतौ गुणान्तर- 25. भासः॥ एवं 'वपूर्वरथं यमाख्यया' इत्यादाबपि ॥ 'निःसपत्न 'इति । सपत्न्यास्तुल्यः । जीवन्त्यां हि जायायां तत्केलकलापः किल सपत्नोऽभवत् ॥ 'एतद् 'इति । हिंसादिकम् ।। "विभावरीकान्तः 'चन्द्रः ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy