________________
१६
काव्यादर्शनामसंकेतसमेतः [७०० उल्लास: ] अत्र दधदित्यत्रार्थे विदधदिति । विधेति व्रीडाजुगुप्सामालयकत्वात् । यथा
साधनं सुमहास्य यन्नान्यस्य विडोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालितां भुवम् ॥१५२॥ लीलातामरसाइतोऽन्यवनितानि शङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाऽथ चानतिमृते तेनानिशं चुम्बिता ॥१५॥ विशेषणसंबन्धोपगमयोग्यता स्यात् । किं च भर्तुर्वृत्तस्योद्धतस्य ताण्डवात्मनो योऽनुकारस्तस्य दण्डपादविषयभावेनोपादानाद् जङ्खाकाण्डनालत्वविशिष्टतया 10 संस्थानविशेषवंशाच्च पादस्य दण्डाकारताभिनवत्वं चेत्युभयमप्यवगतमिति । न तत्पुनरुपादेयतामहतीत्यत्र वरमयं पाठः
स्वच्छलावण्यवापीसंभूतो भक्तिभाजां भक्दवदलनः पादपो भवान्याः ॥ एवं 'विदधद्' इत्यपि करोत्यर्थ निरस्तम् । यथा वा- 15 ___यमिन्द्रशब्दार्थनिषूदनं हरेहिरण्यपूर्व कशिपुं प्रचक्षते ।
अत्र 'हिरण्यकशिपुम् ' इति वक्तव्ये 'हिरण्यपूर्व कशिपुम्' इत्यवाचकम् , यतोऽत्र हिरण्य-शब्दः कशिपु-शब्दश्च अभिधेयप्रधानौ वा स्यातां स्वरूपमात्रप्रधानौ वा। तत्र न तावद् अभिधेयप्रधानौ, अनभ्युपगमात् । अर्थस्यासमन्वयाद् नापि स्वरूपप्रधानौ । न ह्येवमसुरविशेषस्य हिरण्यकशिपोर- 20 भिधानुकारः प्रख्यानक्रियाकर्मभावेनामिहितो भवति । द्विविधो हि शब्दानुकारर, शब्दत्वार्थत्वभेदात् । तत्रेति नाव्यवच्छेदे शाब्दः प्रसिद्ध एव । अर्थाद् अवच्छेदावगतौ आर्थः । यथा
- महदपि परदुःखं शीतलं साम्यमाहुः ।
इह चायमर्थोऽनुकार इति नानवच्छेदात् । केवलं यत् तस्याभिधानमनु. 25 कार्य तन्नानुकृतं, यच्चानुकृतं तत् तस्याभिधानमेव न भवति । लोके हि 'हिरण्यकशिपुः 'इति तस्याख्या, न 'हिरण्यपूर्वकशिपुः 'इति । अतस्तस्य अवाचकत्वम् । इन्द्र-शब्दार्थश्च देवराजशरीरमेव, न च तत् तेन निषूदितं; पारमैश्वर्यं च धात्वर्थों व्युत्पत्तिनिमित्तमात्रं, रूढिशब्दत्वात् । यथा वा
क्षुण्ण यदन्तःकरणेन वृक्षा फलन्ति कल्पोपपदास्तदेव । . 30