________________
[
उल्लास.] काव्यप्रकाशः। गोदावरीतीरे सिंहसहायः प्रत्यक्षादनुमानाद्वा न निश्चितः । अपि तु वचनातून वनस्वीमाभापस्ति । अर्थेनापतिबन्धम् । इलरिक्त । तत्कवमेविषादेतोः साध्यसिद्धिः । तथा 'निम्शेषच्युते'त्यादौ गमकतया यानि चन्दवच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । अतश्चात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि ।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् । न चाँत्राधमत्वं प्रमाणपतिपत्रमिति कथमनुमानम् । एवंविधाददेिवंविधोऽर्थ उपपत्त्यनपेक्षत्वेऽपि प्रकाशैते इति व्यक्तिवादिनः पुनस्तददूषणम् । काव्यपकाशे. ध्वनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो
नाम पञ्चम उल्लासः ॥५॥
10
तत्कथमिति । अनैकान्तिकविरुद्धा सिद्धा नाम हेत्वाभासा दूषणमनुमानस्य ।। स्नानकार्यत्वेनेति । स्नानं कारणान्तरम् ।।।
व्यक्तिवादिनेति ध्यानण्यापारवादिना। चन्दनच्यवनादीनां लिङ्गानाम- 15 धमपदसहायतया यत् कल्पितमनुमानं तदपि नैवेत्याह-न चावेति । प्रत्यक्षादिप्रमाणान्तरपतिपनो सार्थोऽनुमानाचं धूमवत् ॥ उपपत्त्यनपेक्षत्वेप्रीति । काव्यविषये हि वायव्यङ्ग्यातीसानां सत्यासत्यनिरूपणं न प्रयोजनम् । न हि तेषां वाक्यानां अमिष्टोपादिचावयवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय भामाश्यमन्विष्यते, भीतिमात्रपर्यवसायित्वात् । पीविरेव चालौकिकचमत्कारमा 20
इति भट्टसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते
मखम उल्लासः ॥