________________
10
[.५ प० उल्लासः ]
काव्यप्रकाशः । तत्रात्ता एत्थेत्यादौ नियतसंबद्धः । कस्स व ण होइ रोसो इत्यादावनियतसंबद्धः।।
विपरीयरए लच्छी "म्भं दद्रुण णाहिकैमलत्यम् ।
हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ॥ १३८ । इत्यादौ संबद्धसंबद्धः। अत्र हि हरिपदेन दक्षिणनयनस्य 'सूर्यात्मता व्यज्यते । तत्रिमीलनेन 'भूर्यस्यास्तमयस्तेन पद्मस्य संकोचः । ततो ब्रह्मणः स्थगनम् । तत्र सति गोप्याङ्गस्यौदर्श"नेऽनिर्यन्त्रणं निधुवनविलसितम् । .
अखण्डबुदिनिर्णायो वाक्याथ एव वाच्यो वाक्यमेव च वाचकमिति येऽप्याहुस्तैरप्यविद्यापदपतितः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिय॑ङ्गथ एव ।
ननु वाच्यादसंबद्धं तावन्न प्रतीयते । यतः कुतश्चिधस्य .. कस्यचिदर्थस्थ प्रतीतेः प्रसगाव । एवं च संबद्धाद व्यङय.. व्यञ्जभावोऽप्रतिबन्धेऽवश्यं न भवतीति व्याप्यत्वेन नियतधर्मि
तत्रेति । तेषु नियतसंबद्धादिषु मध्ये ॥ नियतसंबद्ध इति । अत्रैव 'शेष्व इति 15 पुरुषाभ्यर्थनलक्षणो विधिय॑यः। अनियतसंबद्र इति । पतिविषयं हि सतीत्वपकटनादि व्यङ्गय, सपत्नीप्रभृतीनां चान्यदिति ॥
संबद्धसंबद्ध इति । संबद्धस्य व्यङ्गयस्य संबद्धोऽपरो व्यङ्गयोऽर्थः॥
येऽप्याहुरिति । अखण्डवाक्यवाक्यार्थवादिनो भट्टाः। 'वाक्यार्थमतये हि पदार्थानां प्रवृत्तौ नान्तरीयकं, पाके ज्वालेव काष्ठानामिति पदार्थानाम- 20 विद्यमानत्वाद् न स्ववाचकैः संबन्धग्रहणमुपपद्यते इति शब्दावगतैः पदार्थस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः स एव वाच्यः' इत्याहुस्तैरपि देशकालावच्छेदेन अशेषव्यवहर्तुनिष्ठतया कल्पितपदार्थसंश्रयेण वाच्यवाचककल्पना क्रियत एवेति तन्मतेऽपि शब्दस्यार्थान्तरमतीतौ व्यञ्जकत्वमेव, न वाचकत्वम् ॥ एवं पदार्थवाक्याथेन्यायं तात्पर्यशक्तिसाधकं निराकृत्य प्रकृते 25 व्यञ्जनशक्ति योजयितुमाह-तत्पक्षेऽपीति ॥ उक्तोदाहरणादाविति 'निःशेषे त्यादौ ।।
अनुमानवादी वाह-व्यञ्जकत्वं शब्दानां गमकत्वं, तच्च लिङ्गत्वम् , अतो व्यङ्ग्यमतीतिलिङ्गिप्रतीतिरेवेति व्यायव्याकमावो लिङ्गिलिङ्गभाव एव।' इत्याह-वाच्यादसंबद्धमिति ।। संबद्धादिति कार्यकारणभावमूलस्य गम्यगमकभावस्योपगमात् ॥ अप्रतिबन्ध इति । अव्यभिचाराभावेन भवति, किं तु व्याय- 30