________________
[ ५५० उल्लासः ]
काव्यप्रकाशः ।
प्यर्थः स्वशन्दानभिधेयः प्रतीतिपथमवतरन्कस्य व्यापारस्य विषयतामवलम्बतम् ।
ननु रामोऽस्मि सर्वसह इति, रामेण भियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितमिति, रामोऽसौ भवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धि परामित्यादौ लक्षणीयोऽप्यर्थी नानात्वं भजते । विशेषव्यपदेशहेतुश्च भवति । तदवगमश्र शब्दार्थायत्तः प्रकरणादिसव्यपेक्षयेति कोऽयं नूतनः पतीयमानो नाम । उच्यते । लक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशब्दाभिधेयवभियतत्वमेव । न खलु मुख्येनार्थेनानियत संबन्धो लक्षयितुं शक्यते । प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियतसंबन्धो ऽनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते । न च
1
१०५
5
10
15
अथा इत्थं णिज्जइ एत्य अहं दिसयं पलोएहि । माहिय "रेत्तिअंधय सेज्जाए 'मैंहं णिमज्जहिसि ॥ १३७|| इत्यादौ विवक्षितान्यपरेवाच्ये ध्वनौ ने मुख्यार्थबाधः । स्वशब्दानभिधेय इति रसादिरूपः ॥ कस्य व्यापारस्येति, अर्थात् व्यञ्जनव्यापारस्यैवेति । व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वं, किंतु व्यङ्ग्यत्वमेव ॥ वाच्योsर्थ एक एवेति नियतोऽसौ व्यङ्ग्यस्तु प्रकरणादिबलाद् अनेक इत्यादिः प्राक्प्रतिपादितो वाच्यव्यङ्गन्ययोर्भेदोऽपि सव्यभिचारोऽन्यत्रापि दर्शनादिति पुनः पूर्वपक्षयन्नाह - ननु रामोऽस्मीति । अत्र वनवासादिरनवधिर्लक्ष्योऽर्थः । 'प्रत्याख्यातरुषः कृतं समुचितं क्रूरेण ते रक्षसा
20
सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः ।
व्यर्थं संप्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा रामेण प्रियजीवितेन ' । इति ।
अत्र राम-पदं साइसैकरसत्यादिलक्ष्यार्थ संक्रमितवाच्यं व्यञ्जकम् ॥ विशेषव्यपदेशेति । यथा व्यङ्ग्यनोदुर्विदग्ध इति व्यपदेशः, तथा लक्ष्यार्थ- 25 बोरषि लक्षक इति विशेषन्यपदेश इत्यपि समानम् || अनेकार्थशब्देति, गोशब्दार्थवत् । न खल्वति । यथा 'गङ्गायां घोष:' इत्यादौ मुख्येन मङ्गाशब्दार्थेन तदादिलक्ष्यते, न तथा बनादिरपि लक्षयितुं शक्यते । व्यन्नयस्तु विचित्रः प्रकाशते, प्रकरणादिसामग्रीवैचित्र्यात् । कचिच अभिधामूळे ध्वनी
१४