SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ * काव्यादर्श नाम संकेत समेतः इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि त्वं तत्कचिदपि "नीरूपीतादौ भेदो न स्यात् । उक्तं हिअयमेव हि भेदो भेदतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदवेति । वाचकानामर्थापेक्षा व्यञ्जकानां तु तदनपेक्षत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम् । [५ प० उल्लासः ] 5 किं च वाणी कुंडगेत्यादौ प्रतीयमानमर्थमभिव्वज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्गये तात्पर्यभूतोऽ न कथंचिद् वारयितुं शक्यम् । वारिते वारणायां वामे तदनङ्गीकारिणि सहस्वेदानीमुपालम्भपरंपराम्' इत्यर्थः । कांचिद् अविनीतां उपपतिखण्डिताधरां निश्चितसंनिधौ तद्भर्तरि तददृश्यमान इव काचिद् विदग्धसखी तद्वाच्यतापरि- 10. हारायैवं वक्ति । ' सहस्वेदानीम् ' इति वाच्यमविनयवतीविषयं, भर्तृविषयं तु अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यम् । तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृशयां सौभाग्यातिशयख्यापनम् । 'प्रियाया ' इति शब्दबलादिति सपत्नीविषयं व्ययम् । सखीमध्ये इयता खलीकृतास्मीति लाघवमात्मनो न ग्राह्यं, प्रत्युताय बहुमानः । सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं 15 व्ययम् । अधेयं सब मच्छमानुरागिणी मयेत्थं रक्षिता, पुनः प्रकटदशनरदनविधिर्न कार्य इत्युपपतिविषयं व्यङ्ग्यम् । नान्यथास्यां संभावनीयमिति प्रातिवेश्मिकविषयं व्यङ्ग्यम् । युक्त्या मया संवृतोऽपराधः सख्या इति स्ववैदग्ध्यख्यापनं विदग्धविषयं व्यङ्गयमित्याह - सखीतत्कान्तादिति । मेदेऽपीति । स्वरूपभेदात् कालभेदाद् आश्रयभेदात् कारणभेदात् कार्यभेदात् संख्याभेदाद् विषयभेदाच 20 वाच्यव्यङ्ग्ययोरत्यन्तं भेदः ॥ तथा वाचकानां समय नियमिताभिधाव्यापाराणां शब्दानां व्यकानां तद्वद् वर्णादीनामर्थनिरपेक्षाणामनियतव्यञ्जनशक्तीनां कथं न बैलक्षण्यमित्याह-वाचकानामिति । यत्परः शब्दः स शब्दार्थ इति ।। पुनर्दूषयन्नाह - किचेति ॥ वाच्यं स्वरूप एवेति । वाच्यार्थ प्रतिपत्तिपुरःसरं प्रतीयमानार्थप्रतीतिः, तदनन्तरं च तृतीयकक्ष्यायां वाच्यं प्राधान्यात् स्वरूप 25 एव विश्राम्यति । चारुरूपविश्रान्तिस्थानाभावे व्यञ्जकत्वव्यापारो नोन्मीलितीति प्रत्यानृत्य वाच्यस्य स्वरूप एव विश्रान्तिः क्षणदृष्टनष्टदिव्य विभवमाकृत पुरुषवत् ।। तात्पर्यभूतोऽपीति । व्यङ्ग्यस्याप्राधान्ये वाच्यत्वं तावत् तात्पर्यार्थवादिभिरपि नाभ्युपगम्यते ऽतत्परस्वाच्छन्दस्येति वाचकत्वाद् अन्यदेव व्यञ्जकत्वम् ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy