________________
काव्यादर्शनामसंकेतसमेतः [५ ५० उल्लासः ] एषां भेदा यथायोगं वेदितव्याच पूर्ववत् ॥४६॥ यथायोगमिति। - व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तदा।।
ध्रुवं ध्वन्याता तासां काव्यवृत्तेस्तदाश्रयात् ॥ इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालंकारो व्यज्यते न त 5 गुणीभूतव्यायत्वम् ।
सालंकारै नेस्तश्च योगः संमृष्टिसंकरैः। सालंकारैरिति रिवालंकारयुक्तैश्च वैः । तदुक्तं ध्वनिकृता
स गुणीभूतव्यङ्गः सालंकारैः सह प्रभेदैः स्वैः। संकरसंसृष्टिभ्यां (नरप्युयोतते बहुधा ।। इति ॥
10 व्यापृताया इत्यन्यपरायाअपि वध्वा इति सातिशयलज्जापारतन्त्र्यबद्धाया अपि। अङ्गानीति । एकमपि न ताहन अङ्गं यद् गाम्भीर्यावहित्यक्शेन संवरीतुं पारितम् ।। सीदन्तीति । आस्तां यहकर्मसंपादनं, स्वास्मानमपि तु न भवन्ति गृहकर्मयोगेच स्फुट तथा अलक्ष्यमाणानीति । अस्माद् वाच्यादेव स्मरपारवश्यप्रतीतेधमत्कार इत्यर्थः॥
एषां भेदा इति । शुखध्वनिमेदवन् गुणीभूतव्यङ्गयेऽपि भेदा इत्यर्थः । किं तु वस्तुना यत्रालंकारो व्यज्यते, न तत्र गुणीभूतस्वम् , यतस्तथाविधव्यङ्गयालंकारपरत्वेनैव काव्यं महत्तम् , अन्यथा तु वाक्यमात्रमेव स्यात् ।। ' वन्यजता 'इति । ध्वन्यजता चोभाभ्यां प्रकाराभ्यां न्यनकत्वेन व्यङ्गयत्वेन च तत्रह प्रकरणाद् व्यङ्गयत्वेन ज्ञेया । ततो ध्वन्यङ्गताध्वनिभेदत्वमित्यर्थः । यत: 20 काव्यस्य कविव्यापारस्यै हत्तिस्तदाश्रयालंकारमपणालंकारस्य न्यायस्य प्राधान्याद् गुणीभूतव्ययता शझ्या ॥४३-४५॥
सालंकारैरिति । शुद्धस्य ध्वनेर्गुणीभूतव्यङ्ग थैः केवलैर्योगोऽलंकारैश्च केव. लैरलंकारयुक्तैश्च गुणीभूतव्यङ्ग्यैरिति त्रयः पक्षा इत्याह-तैरेवालंकारैरिति । समुणीभूतव्यद्यैरिति । सह गुणीभूतव्यायेन सहालंकारैर्ये वर्तन्ते स्वे ध्वनेः प्रभे- 25 दास्तैः संसृष्टया वानन्तमकारो ध्वनिरिति तात्पर्यम् ।
तत्र गुणीभूतव्याययोः संसष्ठत्वं यथा__ तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां
क्षेम भद्रकलिन्दशैलतनयातीरे लतावेश्मनाम् ॥
15