SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 15 त्या। काव्यादर्शनामसंकेतसमेतः [५ ५० उल्लास अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि विभ्रती किमपि न लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौषि यावद् भुव स्तावद्विभ्रदिमां स्मृतस्तव मुजो वाचस्ततो मुद्रिताः ॥११९॥ अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य । बन्दीकृत्य नृपद्विषां मृगशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्देशोनिपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।।१२०॥ अत्र भावस्य रसाभासमावाभासौ प्रथमद्वितीयायोत्यौ। अविरलकरवालकम्पनै कुटीतर्जनगर्जनैर्मुहुः।। दहशे तव वैरिणां मदः स गतः कापि तवेक्षणे क्षणात् ।।१२१॥ शकारोऽङ्गम् । अनापि रसवदलंकारो यतो विप्रलम्भस्यालंकारत्वं, न तु वाक्यार्थता । भावध्वनेश्चात्मभूतस्यालंकार्यत्वम् , यथा चन्द्रादिना वस्तुना वस्त्वन्तरं वदनाचलंक्रियते तदुपमितत्वेन चारुतयावभासात् , तथा रसादिनापि 15 रसाधपस्कृतं सुन्दरं भातीतिरसादेरपि वस्तुन इवालंकारत्वम् । यथाचोपमादिभिरुपमीयते प्रस्तुतोऽर्थस्तथा रसादिनापि सरसीक्रियते सोऽर्थ इति स्वसंवेद्यमेतत् ।। रतिभावस्येति । राजप्रभावख्यापने कवेरतितरां रतिस्तस्याश्च भूविषयरतिरेव स्थायी भावोऽङ्गम् । न चात्र शृङ्गारः परस्परास्थाबन्धात्मिकाया रतेरभावात् । ततोऽत्रालंकारः प्रेयस्वत् , प्रेयः मियतराख्यानं विद्यते यत्र 20 निबन्धने । एवं रसवदपि निबन्धनमेव ॥ 'पश्यताम्' इत्यनादरे षष्ठी। पश्यतः प्रियाननाहत्येत्यर्थः। भावस्येति । पत्रस्त्रीणां रत्यभावे सैनिकानामनौचित्यप्रवृत्तत्वाद् रसाभासः । शत्रणां चावचितं दैन्यादीति द्वितीयेऽर्धे भावाभासः, तौ च राजविषयस्य रतिभावस्याङ्गम् । अत्र अलंकार ऊर्जेस्वि, अनौचित्यप्रवृत्तत्वाद्, ऊों बलं वियते 25 पत्र निवन्धने । यदाह-. अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ - मावस्य भावशान्तिरङ्ग, यथा 'अविरले 'ति । अत्रापि राजविषयरति
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy