________________
10
140 उमासः
काव्यप्रकाशः। अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवदेवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैलॊकान्तरं पापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥११६॥ अत्र 'केनाप्यत्र' इत्यर्थशक्तिमलानुस्वानरूपस्य । तस्या- 5 प्यत्र' इति युक्तपाठः।
• अपरस्य रसादेर्वाच्यस्य वा वाक्यार्थीभूतस्याङ्गं रसादि, अनुरणनरूपं वा। . अयं स रशैनोत्कर्षी पीनस्तनविमर्दनः ।,
नाभ्यूरुजघनस्पर्शी नीवीविप्रेसनः करः ॥११७॥ अत्र शृङ्गारः करुणस्य । . कैलासालयभाललोचनरुचा निर्वर्तितालक्तक- .
व्यक्तिः पादनखद्युतिगिरिभुवः सा कः सदा त्रायताम् । स्पर्धाबन्धसैमृद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥११८॥ 15 अत्र रसः। .. 'अत्रासीद् 'इति । रामः सीतां प्रत्याह । 'केनापि'इत्युक्ते ' मया 'इति व्यङ्ग्यं अगित्येव प्रतीयत इत्यगृढता । 'तस्याप्यत्र 'इति तु पाठे 'मया 'इति व्याचं गूढं स्यात् ॥
रसादेरिति । रसाभावतदाभासभावशान्त्यादेः वाच्यस्य वा वाक्यार्थी- 20 भूतस्य वस्त्वलंकाररूपस्याङ्गिनोऽङ्ग रसभावादि ॥ अनुरणनरूपं वेति । अलंकारवस्तुरूपं गुणीभूतमेवापराङ्गत्वात् ॥ .. रसो रसस्याङ्गं यथा ' अयम् 'इति । ' रशनां' मेखलाम् । संभोगावसरे ऊर्ध्व कर्षतीति । शृङ्गार इति । समरभुवि पतितकरावलोकनेन प्राक्तनसंभोग"वृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते, अतः 25 करुणस्य वाक्यार्थीभूतस्यागिनोऽङ्गभूतो विप्रलम्भशृङ्गारः। रसादेर्व्यङ्ग्यस्य गुणीभावे रसवदाधलंकारविषय इत्युक्तमित्यत्र रसवदलंकारः॥
__भावस्य रसोऽहं, यथा ' कैलास 'इति । प्रणते महेशे गौर्याः कोपकृता लोचनारुणता ययाविति तात्पर्यार्थः ॥ अत्र कवेर्देवताविषयरतिभावस्य