________________
Aro उल्लास
काब्धप्रकाशः। प्राणानुग्राहकभावेन रामपदलक्षणैकव्यमकानुमवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्यो: संकरः। एवमम्यदादीहार्यम् ।
काव्यपकाशे ध्वनिनिर्णयश्चतुर्थ उल्लासः ॥४॥
10
संनिनो वाच्यमनुपयुक्तमिति मुल्यार्थबाधे। बद्धर्मसमवाये च रामशब्दो 5 धर्मान्तरपरिणतमथै लक्षयति । व्यङ्गय तु धर्मान्तरं प्रयोजनरूपं राज्यनिर्वासनपनवाससीतापनयनाघसंख्येयं, तच्चासंख्यत्वादभिधाग्यापारेण अशक्यसमर्पणम् । यदुक्तम्
उक्त्यन्तरेणाशक्यं यत् तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यजकता बिभ्रद् ध्वन्युक्तेविषयीभवेत् ॥ एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुमन्तव्यः। ततो . रामचन्दस्य वाच्यं दाशरथिरूप व्यङ्ग्यधर्मान्तरपरिणतमिति स्वपरत्वेनानुपात्तत्वाद् अविवक्षितवाच्यस्यार्थान्तरसंक्रमितवाच्यस्य पदप्रकाशस्य ध्वनेरनुग्रास्यात्यन्ततिरस्कृतवाच्याभ्यामनुग्राहकाभ्यां सह संकरस्तथाभूतदुःसहविभावसहनं अनुग्राहकमर्थान्तरसंक्रमणस्य । तथा एकस्मिन्नेव राम-पदे व्यञ्जकेऽर्था- 15 न्तरसंक्रमितवाच्यो ध्वनिः आलम्बनोद्दीपनविभावो दैन्याघनुभाव आवेगादिव्यभिचारी विप्रलम्भरसध्वनिश्च । न च रामशब्दाभिव्यक्तार्थसहायकेन विना संरम्भोल्लास इति तयोरेकव्यमकानुप्रवेशेन क्षीरनीरन्यायेन संकरः । एवं शुदस्य ध्वनेः स्वपभेदं पति चत्वारो भेदा दर्शिताः ॥४३॥ इति भट्टसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते 20
चतुर्थ उल्लासः ॥