________________
८०
काव्यादर्शनामसंकेतसमेतः [ ४ ० उल्लास ]
भेदास्तदेकपञ्चाशत्
व्याख्याताः ।
तेषां चान्योन्यैयोजनम् ||४३||
संकरेण त्रिरूपेण संसृष्टया चकरूपया ।
न केवलं शुद्धा एवैकपञ्चाशद् भेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्पर निरपेक्षरूपयैकप्रकारया संसृष्टया चेति चतुर्गुणने । वेदखान्धविच्चन्द्रा १०४०४
शुद्धभेदैः सह ।
शरेषुयुगखेन्दवः १०४५५ ||४४||
तंत्रदिमात्रमुदाद्दियते—
6
संपादनेच्छया । यथा वेणीसंहारे ' समीहा रतिभोगार्थ विलासः परिकीर्तितः इति विलासाख्यस्य प्रतिमुखसंध्यङ्गस्य प्रकृतवीररसबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् । उद्दीपनप्रशमने च प्रवन्त्रे व्यञ्जके, यथा- 15 बसरमन्तरा रसस्य । उद्दीपनं विभावादिपूरणया, यथा अयं सो राया उदयनो' इति सागरिकायाः । प्रशमनं वासवदत्तातः पलायने । पुनरुद्दीपनं चित्रफलकोल्लेखे । प्रशमनं सुसंगताप्रवेश इत्यादि । अनवसर परिमृदितो हि रसः कुसुमवत् गिति म्ळानिमेति, विशेषतस्तु भृङ्गारः || एवं रसादीनामिति । रसभावतदाभासभावशान्त्यादीनां पदैकदेशरचनावर्ण प्रबन्धेषु व्यङ्गयत्वाच्चत्वारो 20 भेदाः । पूर्वगणिताभ्यां तु वाक्यपदप्रकाशळक्षणाभ्यां षड् वाक्ये पदे च रसादय इत्युक्तम् ||४२||
5
10
एकपञ्चाशदिति । वाक्येऽर्थान्तरसंक्रमितवाच्यादयो अष्टादश, पदे सप्तदश, प्रबन्धे चार्थशक्तिमूला द्वादश । रसादीनां तु पदांशरचनावर्ण प्रबन्धप्रकाश्यत्वाsearcः । सर्वमीलने शुद्धा एकपञ्चाशद् ध्वनिभेदाः ।। तत्र लक्ष्ये ध्वनिर्भवभे 25 arit at भवति स्वप्रभेदैः संसृष्टो वा स्वप्रभेदैः संकीर्णो वेत्याह- तेषां चेति ॥ स्वप्रभेदैरिति । एकपञ्चाशतां शुद्धानां स्वप्रभेदैरेकपञ्चाशता गुणने जातानि षड्विंशतिशतान्येकाधिकानि २६०१ । तेषां पुनरपि ससंदेहत्वेनाङ्गाङ्गिभावेनैकवाचकानुप्रवेशेनेति त्रिधा संकरेण संसृष्टया चैकविधयेति चतुर्भिर्गुणनम् ! शुद्धा भेदैरित्येकपञ्चाशता । तत्र स्वप्रभेदद्वय संकीर्णः संशयास्पदत्वेन । यथा 30
1