SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अथ चूर्णाधिकारः- द्वितीयोऽध्यायः २. कुंकुमादिचूर्ण | कुंकुमं मन्दनी मुस्ता चातुजीतफलत्रिकम् । nagari ani दाडिमं मरिचं कणा ॥ १ ॥ यवानी तंतडीकं च हिंगुलं घनसारकम् । तुम्बरं तगरं तोयलवंगं जातिपत्रिका ॥ २ ॥ समंगा पुष्करं श्यामा पद्मबीजं तुगा सटी । तालीसं चित्रकं मांसी जातीफलमुशीरकम् ॥ ३ ॥ •बला नागबला मांसी कुष्टग्रंथिकमाषिकाः । यावत्येतानि सर्वाणि तावन्मोचरसं ददेत् ॥ ४ ॥ सर्वतुल्या सिता योज्या कर्षमात्रं तुं भक्षयेत् । प्रभाते च निशादौ च भोजनान्ते विशेषतः ॥ ५ ॥ संध्याकाले तथा भोज्यं वाजीकरणमुत्तमम् । अजीर्णे जरयत्याशु नष्टाश्वादिपनम् ॥ ६ ॥ अशीतित्रात जानू रोगांश्चतुर्विंशतिपैत्तिकान् । विंशतिश्लेष्मजांश्चैव हृल्लासं छर्द्यरोचकम् ॥ ७ ॥ पञ्चैव ग्रहणीदोषानतिसारं विशेषतः । क्षयमेकादशं वासं कासं पञ्चविधं तथा ॥ ८ ॥ उदरव्याधिनाशं च मूत्रकृच्छ्रं गलग्रहम् । पुत्रं जनयते वंध्या सेव्यमाने तथौषधे ॥ ९ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy