________________
प्रथमः 1
भाषाटीकासहितः ।
( ६९ )
मंजिष्ठा धातकी माजू बिल्वमोचरसं तथा ॥ ३ ॥ एतेषां शुक्तिमात्रं च यतुः कर्षे च मोदकम् । स्त्रीप्रदरं निहन्त्याशु योनिदोषं च शाम्यति ॥ ४ ॥
कसेला ६४ टंकको घृत ६४ टंकमें पकावे पीछे गौका दूध १०२४ टंक डालकर उत्तम वैद्य भली भाँति से खोवा करे. पीछे इसको उतारकर बबूल का गोंद ३२ टंक लेवे उसमें घी डालकर तल लेवे, ५१२ टंक खांडकी चासनी कर उसमें पूर्वोक्त गोंद और खोवा डालकर इन औषधियोंको और मिलावे --सोंठ, मिरच, पीपल, पाषाणभेद, लोध, जावित्री, शतावर, मँजीठ, धायके फूल, माजूफल, बेलगिरी, मोचरस ये सब औषधि दो दो कर्ष लेवे. सबको मिलाकर चार कर्षके अनुमान लड्डू बनावे, इसके खानेसे स्त्रियों का प्रदर और योनिके दोष दूर होवें ॥ १-४ ॥
अण्डीपाक ।
निस्तुषं बीजमैरण्डं पयस्यष्टगुणे पचेत् । तस्मिन्पयसि शोषं च तं बीजं परिपेषयेत् ॥ १ ॥ पश्चात् घृतेन संयुक्तं सम्पचेन्मृदुवह्निना । कटुत्रिकं लवङ्गं च एला त्वक्पत्रकेशरम् ॥ २ ॥ अश्वगन्धाशिफा रास्ना षड्गन्धा रेणुका वरी । लोहं पुनर्नवा श्यामा उशीरं जातिपत्रकम् ॥ ३ ॥ जातीफलमभ्रकं च सूक्ष्मचूर्ण तु कारयेत् । शीतीभूतेऽवलेोऽयं तस्मिन्खण्डं समोदयम् ॥ ४ ॥ वातारिपाकनामाऽयं प्रातरुत्थाय भक्षितः । अशीतिवातरोगांश्च चत्वारिंशच्च पैत्तिकान् ॥ ५ ॥
Aho ! Shrutgyanam