________________
प्रथमः ]
माषाटीकासहितः ।
हृद्रोगं रक्तदोषं च हन्ति वर्णाभिवृद्धिकृत् । बलपुष्टिप्रदो वृष्य आर्द्राको लेह उच्यते ॥ ५ ॥
(६७)
अदरको छील टुकडे कर उनको धीमें डालकर लोहे या मिट्टीकेपात्र में भूने, पीछे जितना अदरख लेवे उतना गुड लेकर उसमें उस arrest डालकर औटावे, कडछी से चलाता जाय, जब अच्छे प्रकार परिपक्क होजाय तब इतनी औषधि और मिलावे - सोंठ, जीरा, मिरच, नागकेशर, जावित्री, इलायची, तज, पत्रज, पीपल धनियां, काला जीरा, पीपलामूल, वायविडंग ये औषधि शीतल होनेपर मिलाकर रख छोड़े, आठ टंक नित्य शीतकालमें खाय तौ श्वास, खांसी, बहरापन, स्वरभंग, अरुचि, हृद्रोग, संग्रहणी, गोला, शूल, सूजन इतने रोग नष्ट होवें ॥ १-५ ॥
लहसनपाक ।
तदुग्रगन्धमादाय रात्रौ तके विनिक्षिपेत् । प्रातर्निस्सार्य तत्पिष्ट्वा ततो दुग्धे विपाचयेत् ॥ १ ॥ निस्तुषं लशुनं प्रस्थं क्षीरप्रस्थचतुष्टये । विपाच्य सांद्रीभूतेऽस्मिन्सर्पिषः कुडवं क्षिपेत् ॥ २ ॥ रात्रा वरी वृषा च्छिन्ना सटी विश्वा सुरद्रुमम् । वृद्धदारुकदीप्यानिसुताह्वा सपुनर्नवा ॥ ३ ॥ फलत्रयं पिप्पली च कृमिघ्नः कर्षसंमितः । विचूर्ण्य शीते मधुनः कुडवं तत्र योजयेत् ॥ ४ ॥ शीतया भक्षयेन्मात्रां मांद्यवाते हनुग्रहे । आक्षेपकादिभग्रेषु कक्षोरुस्तम्भहृद्रहे ॥ ५ ॥
Aho ! Shrutgyanam