SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रथमः] भाषाटीकासहितः। यची, कपूर, लौंग, तज, पत्रज, नागकेशर, जावित्री, जायफल इन सब औषधियोंका ३३ टंक चूर्ण डाले, पीछे अवलेह बनाकर घृतके चिकने बरतनमें रखदे और धानमें आठ दिन गाडकर खावे, इसपर तेल लगाना, खारा खट्टा खाना वर्जित है ॥ १-४ ॥ सूरणपाक। त्रिवृत्तेनोवती दन्ती श्वदंदा वित्रकं सटी । गवाक्षी विश्वमुस्ता च विडङ्गा च हरीतकी ॥१॥ पलोमितानि चैतानि पलान्यष्टौ चरुक्षराः । तावत्फलं वृद्धदारु सूरणस्य तु षोडश ॥२॥ जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम् । पूर्व तु तं रसं भूयः वाथेभ्यस्त्रिगुणो गुडः ॥३॥ लेहं पचेत्तु तं ताव द्यावह:प्रलेपनम । अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ॥ ४॥ विवृत्तेजोवती कन्दचि. कान्दिपलां शकान् । एलात्वमरिचं चापि नागावं चापि षट्पलम् ॥५॥ द्वात्रिंशत्पलकं चैव चूर्ण दत्त्वा निधापयेत् । ततो मात्रां प्रयुजीत जीर्णे क्षीणे रसायने ॥ ६॥ पञ्च गुल्मान् प्रमेहांश्च पाण्डुरोगं हलीमकम् । जयेदीसि सर्वाणि तथा सर्वोदराणि च ॥ ७॥ रसायनवरचैव मेधाजननकारकः । गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः ॥ ८॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy