________________
योगचिन्तामणिः । [ मिश्राधिकारः
कनकसुन्दररसः ।
हिंगुलं मरिचं गन्धं पिप्पली टंकणं विषम् । कनकस्य च बीजानि समांशं विजयाद्रवैः ॥ १ ॥ मर्दयेद्याममात्रेण चणकाभा वटी कृता ।
( २६२ )
भक्षिता ग्रहणीं हन्ति रसः कनकसुन्दरः ॥ २ ॥ सिंगरफ, मिरच, गन्धक, सुहागा, पीपल, तेलियामीठा, धतूरेके बीज इनको समान भाग लेकर भांगके रसमें एकमहर घोटकर चनेके प्रमाण गोलियां बनावे | इन गोलियोंके खानेसे संग्रहणी नाश होवे ॥ १-२ ॥
अजीर्णे - क्रव्यादरसः ।
पलं रसस्य द्विपलं बलिः स्याच्छुक्कायसी चार्द्ध पलप्रमाणम् । संचूर्ण्य सर्वे द्रुतमग्नियोगादेरण्डपत्रेषु निवेशनीया ॥ १ ॥ पिट्वाऽथ तां कज्जलिकां निदध्याल्लोहं च पात्रं वरपूतमस्मिन् । जम्बीरजं पक्करसं फलानि शतं तलेऽस्याग्निमथाल्पमात्रम् ॥२॥ जीर्णे रसे भावितमेतदेतैः सुपंचकोलोद्भववारिपूतैः। सेवेतसाम्लैः शतपत्रयोज्यं समं रजष्टंकणजं सुमृष्टम् ॥ ३ ॥ विडं तदर्द्ध मरिचं समं च तत्सप्तवारं चणकाम्लतोयैः । क्रव्यादनामा भवति प्रसिद्धो रसस्तु मंथानकभैरवोक्तः ॥ ४ ॥ मासद्वयं सैन्धवतपीतमेतस्य धन्वौ खलु भोजनान्ते । गुरूणि मांसानि पयांसि पिष्टैः कृतानि खाद्यानि फलानि वेगात ॥ ५ ॥ मात्रातिरिक्तान्यति सेवितानि
Aho ! Shrutgyanam