SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ योगचिन्तामणिः । [ मिश्राधिकारः कनकसुन्दररसः । हिंगुलं मरिचं गन्धं पिप्पली टंकणं विषम् । कनकस्य च बीजानि समांशं विजयाद्रवैः ॥ १ ॥ मर्दयेद्याममात्रेण चणकाभा वटी कृता । ( २६२ ) भक्षिता ग्रहणीं हन्ति रसः कनकसुन्दरः ॥ २ ॥ सिंगरफ, मिरच, गन्धक, सुहागा, पीपल, तेलियामीठा, धतूरेके बीज इनको समान भाग लेकर भांगके रसमें एकमहर घोटकर चनेके प्रमाण गोलियां बनावे | इन गोलियोंके खानेसे संग्रहणी नाश होवे ॥ १-२ ॥ अजीर्णे - क्रव्यादरसः । पलं रसस्य द्विपलं बलिः स्याच्छुक्कायसी चार्द्ध पलप्रमाणम् । संचूर्ण्य सर्वे द्रुतमग्नियोगादेरण्डपत्रेषु निवेशनीया ॥ १ ॥ पिट्वाऽथ तां कज्जलिकां निदध्याल्लोहं च पात्रं वरपूतमस्मिन् । जम्बीरजं पक्करसं फलानि शतं तलेऽस्याग्निमथाल्पमात्रम् ॥२॥ जीर्णे रसे भावितमेतदेतैः सुपंचकोलोद्भववारिपूतैः। सेवेतसाम्लैः शतपत्रयोज्यं समं रजष्टंकणजं सुमृष्टम् ॥ ३ ॥ विडं तदर्द्ध मरिचं समं च तत्सप्तवारं चणकाम्लतोयैः । क्रव्यादनामा भवति प्रसिद्धो रसस्तु मंथानकभैरवोक्तः ॥ ४ ॥ मासद्वयं सैन्धवतपीतमेतस्य धन्वौ खलु भोजनान्ते । गुरूणि मांसानि पयांसि पिष्टैः कृतानि खाद्यानि फलानि वेगात ॥ ५ ॥ मात्रातिरिक्तान्यति सेवितानि Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy