________________
( २५४) योगचिन्तामणिः। [मिश्राधिकारऊपरसे पीवे, यथा बल देख लेवे । बवासीर, प्रदर विषमज्वर, नसाके फोडे, फुन्सी, पथरी, मूत्रकृच्छ्, मन्दाग्निपेटका दर्द, पांडुरोग, कमलवायु, भगन्दर, गांठ, बीस प्रकारका प्रमेह, अरुचि, वीर्यदोष, उर: क्षत, कफ, वात, पित्त इनकी पीडाको जीते. बुड्ढेको जवान करे, जब औषधिको सेवन करे तब मैथुनको न छोडदेवे । यह गूगल सम्पूर्ण रोगोंको दूर करता है ॥ १-४ ॥
शंखद्राव । स्फटिका च यवक्षारं सोरोऽथ नवसादरम् । समभागमितैरेभिःशंखद्रावो रसो मतः ॥ १ ॥ काचकूपीद्वयं नीत्वा दत्त्वा कर्पटमृत्तिकाम् । एकस्य विवरं कृत्वा भृत्वा चान्याः सदोषधीः ॥२॥ गजकुम्भास्ययंत्रेण चुल्ल्यांच खर्परोपरि । धृत्वादत्त्वा च मन्दाग्निं तद्रसं काचभाजने ॥ ३ ॥ गृहीत्वा स्थापयेत्सम्यग्ग्रहीयं शुभे दिने । शंखौ द्रवति तन्मध्ये शंखद्रावस्ततो मतः॥४॥ कुम्भकेन प्रमुंचेत जिह्वाग्रे तालुकोपरि । दन्ताः पतन्ति लग्नेऽस्मिञ्छेषरोगस्य का कथा ॥५॥ अखिलोदररोगाणां निहन्ता गुल्मकस्य च । कालिंज प्लीहकं हन्ति हृद्रोगं ग्रहणी यकृत्॥६॥ उर्व कासं कर्फ श्वासं ह्यामवातं विनाशयेत् । कांति नीरोगतां पुष्टिं जठराग्निं विवर्धयेत् ॥ ७॥ फिटकरी, यवक्षार, शोरा, नौसादर इन सबको बराबर लेकर काचकी दो शीशी ले कपरमिट्टी कर एकमे दवा भर
Aho! Shrutgyanam