SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सप्तमः ] भाषाटीकासहितः । ( २२१ ) साथ देवे तथा हरके काढेके साथ देवे वा गरम पानीसे देवे तो ऊपर लिखे रोग दूर होवें ॥ १-५ ॥ गोक्षुरादिगुग्गुलुः । अष्टाविंशतिसंख्यानि पलान्यानीय गोक्षुरान् । विपचेत्षड्गुणे नीरे क्वाथो ग्राह्योऽर्द्धशेषतः ॥ १ ॥ ततः पुनः पचेत्तत्र पुरमष्टपलं क्षिपेत् । गुडपाकसमाकारं ज्ञात्वा तं तत्र निक्षिपेत् ॥ २ ॥ त्रिकटुत्रिफलामुस्तं चूर्ण तु पलसप्तकम् । तत पिण्डीकृतस्तस्य गुटिकामपि योजयेत् ॥ ३ ॥ हन्यात्प्रमेहं कृच्छ्रं च प्रदरं मूत्रघातकम् । वातास्त्रं वातरक्तं च शुक्रदोषं तथाऽश्मरीम् ॥ ४ ॥ गोखरू २८ पलको छःगुणे पानी में औटावे, जब आधा पानी रह जाय तब उतार लेवे, छानकर ८ पल गूगल डाले, जब गाढा होजाय तब उतारलेवे और ठंडा होजानेपर इन औषधियोंको डाले - सोंठ, मिर्च, पीपल, त्रिफला, मोथा ७ पलका चूर्ण कर डाले, सबको मिलाकर एक टंक प्रमाण गोली बनावे. यह औषधि प्रमेह, मूत्रकृच्छ्र सूत्रात्रात प्रदर, वातरक्त, वीर्यदोष और पथरी आदिको दूर करती है ॥ १-४ ॥ सिंहनाद गुग्गुलुः । फलत्रिकोशीर विडंगदन्तीपुनर्नवाम्भोधरवह्निविवा । रानामृताभीरुसुराह्वदार्वी सग्रंथिकैलेभकणापलांशैः ॥ १ ॥ द्रोणांभसो गुग्गुलतुल्य भागैरर्द्ध तैः सूक्ष्मपटान्तपूतैः । भूयः शृतैरंगुलि रूपो लेहः सुशीतो भुवि भाजनस्थः ॥ २ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy