________________
(२२०) योगचिन्तामणिः। मिश्राधिकारःततस्तु गुटिकां कृत्वा प्रयुंज्याद् वह्नयपेक्षया । भगन्दरं गुल्मशोफमर्शासि च विनाशयेत् ॥ २ ॥ त्रिफलाचूर्ण ३ पल, पीपल १ पल, गूगल ५ पल, इन सब को पीसकर गोली बनावे, यथायोग्य अग्नि बल देखकर गोली देवे. यह गूगल भगन्दर, गुल्म, सूजन और अर्शको दूर करे ॥ १ ॥ २ ॥
कांचनारगुग्गुलुः। कांचनारत्वचो ग्राह्याः पलानां दशकं बुधैः । त्रिफला षट्पला कार्या त्रिकटु स्यात्पलत्रयम् ॥१॥ पलैकं वरुणः कार्यएलात्वक् पत्रकं तथा। प्रत्येकं कर्षमा स्यात्सर्वानेकत्र चूर्णयेत् ॥२॥ यावत्सर्वमिदं चूर्ण तावन्मावस्तु गुग्गुलुः। संकुटय सर्वमेकत्र पिण्डं कृत्वा च धारयेत् ॥३॥ गुटिकाः शाणिकाः कृत्वा प्राताह्यं यथोचितम् । गण्डमालां जयंत्युग्रामपचीमबुंदं तथा॥ ४॥ ग्रन्थीन्त्रणानि गुल्मांश्च कुष्टानि च भगन्दरम् । प्रदेयश्चानुपानाथे काथो मुण्डीतिकाभवः। क्वाथः खादिरसारस्य पथ्याकाथोयवोष्णकः॥५॥
कचनारकी छाल १० पल, त्रिफला ६ पल, सोंठ, मिरच, पीपल ३ पल, बरना १ पल, इलायची, तज, तेजपात ४ टंक इन सबके बराबर गूगल डालकर गोली १ टंकके प्रमाण बनावे, प्रातःकाल बलाबल देखकर देवे तो गंडमाला, अपची, अर्बुद, गांठ, व्रण, १८ प्रकारका कोढ और भगंदरको हरे. अनुपान मुंडीके काढेके साथ तथा खैरसारके काढेके
Aho! Shrutgyanam