SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ भाषाटीकासहितः । ( ११७ ) पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । पाठाविडंगेन्द्रयवा हिंगुभांगीवचान्वितैः || १३ || सर्पपातिविषाजाजी जीवकारेणुकान्वितैः । गजकृष्णाऽजमोदा च मूर्वा कटुकमिश्रितम् ॥ १४ ॥ समभागान्वितैरे तैस्त्रिफला द्विगुणा भवेत् । त्रिफलासहितैरेतैः समभागस्तु गुग्गुलुः ॥ १५ ॥ गुग्गुलस्य समं क्षीरं क्षीरादर्द्ध च सर्पिषः । सर्पिः पोडशगोमूत्रं साधितं गुग्गुलीसह ॥ १६ ॥ त्रिफलासममण्डूरं लोहं चैव चतुर्गुणम् । मधुना परिप्लुतं चैत्र भेषजं तत्प्रकारयेत् ॥ १७ ॥ योगराज इति ख्यातो भक्षयेत्प्रातरुत्थितः । अशसि वातगुल्मं च पाण्डुरोगमरोचकम् ॥ १८॥ नाभिशूलमुद्दावर्ते प्रमेहान्वातशोणितम् । भगन्दरं क्षयं कुष्ठं हृद्रोगं ग्रहणीगदम् ॥ १९ ॥ महान्तमग्निसादं च वासं कासं तथैव च । रेतोदोषाश्च ये पुंसां योनिदोषाश्च योषिताम् ॥ २० ॥ निहंत्युदायुधान्सर्वान् दुर्वारान्नात्र संशयः । अस्मिन्न परिहारस्तु पानभोजनमैथुने ॥ २१ ॥ सप्तमः ] २ - पीपल, पीपलामूल, चव्य, चीता, सोंठ, पाढ, वायविडंग, इंद्रजौ, भुनी हींग, भारंगी, वच, सरसों, अतीस, जावित्री दोनों जीरे, सँभालू, गजपीपल, अजमोद, मरोडफली, कुटकी इनकी समान मात्रा लेवे और सबसे दूना त्रिफला और सबके बराबर शुद्ध गूगल गूगलके Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy