________________
(२१८) योगचिन्तामणिः। [मिश्राधिकार:बराबर गौका दूध, दूधसे आधा घी और घीसे सोलह मुणा गोमूत्र इन सबको मिलाकर पकाय शहद डाले,त्रिफलाके बराबर मंडूर उससे दोगुणा लोहसार, मंडूर-सार डालकर काममें लावे । इस योगराजगूगलको प्रातःकाल सेवन करनेसे अर्श, वायुगोला, पांडुरोग, अरुचि, नाभिशूल, उदावर्त्त, प्रमेह, वातरक्त, भगंदर, क्षय, कोढ, हृदयरोग, ग्रहणी, श्वास, और खांसीको दूर करे । अग्निका दीपन करे, वीर्यको बढावे, स्त्रियोंके योनिदोषोंको दूर करे । इसपर खाना पीना कुछभी वर्जित नहीं है ॥ १३-२१ ॥
किशोरगुग्गुलुः । त्रिफलायास्त्रयः प्रस्थाः प्रस्थैकममृता भवेत् । संक्षिप्य लोहपात्रेषु साईद्रोणांवुना पचेत् ॥ १॥ जलमर्द्धशृतं ज्ञात्वागृह्णीयास्रगालितम् । तत्र काथे क्षिपेच्छुद्धं गुग्गुलु प्रस्थसम्मितम् ॥२॥ पुनः प्रदेयं तत्पात्रे दा संचालयेन्मुहः। सान्द्रीभूतं च तज्ज्ञात्वा गुडपाकसमाकृतिः॥३॥ चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत् । पथ्या द्विपलिका ज्ञेया गुडूची पलकोन्मिता ॥४॥ पडक्षं त्र्यूषणं प्रोक्तं विडंगानि पलाईकम् । कर्ष कर्ष त्रिवृदन्त्यो पीडितं स्निग्धभाजने ॥५॥ गुटिकां शाणिकां कृत्वा युंज्यादोषाद्यपेक्षया । अनुपाने भिषग् दद्यात्कोष्णं नीरं पयोऽथवा ॥६॥ मञ्जिष्ठादिशृतेनापि युक्तं युक्तिमता परम् । जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ॥ ७ ॥
Aho! Shrutgyanam