________________
(२०१४) योगचिन्तामणिः। तैलाधिका
वातपित्तादिरोगे वलाद्यतैलम् । बलाशतं गुडूच्याश्च पादं रास्नाष्टभागकम् । जलाढकशतैः पक्त्वा शतभागस्थिते रसे ॥१॥ दधिमस्त्विक्षुनियांसे शुक्कैस्तैलाढके शनैः। पचेत्सा च पयो शं कल्कैरेभिः पलोन्मितः॥२॥ सटीसरलदायेलामधिष्ठागरुचन्दनः । पद्मकात्रिफलामुस्तासूर्यपर्णीहरेणुभिः॥३॥ यष्टयाह्वासुरसाव्याघ्रीनवर्षभकजीवकैः । पलाशरसकस्तूरीनलिकाजातिकोशकैः॥४॥ स्प्रकाकुंकुमशैलेयामालतीकट्फलांबुभिः। त्वक्कुन्दरसकर्पूरीतुरुष्कश्रीनिवासकैः ॥ ५ ॥ लवङ्गनखककोलकुष्ठमांसीप्रियंगुभिः ।। क्षीरेयतगरं वापि वचादमनकच्छुकैः ॥६॥ सनागकेशरं सिद्धे दद्याचात्रावतारिते। पलमात्रं ततः पूतं विधिना तत्प्रयोजयेत् ॥ ७॥ कासं श्वासं ज्वरं मूछौं छर्दिगुल्मक्षतक्षयान् । दौर्बल्यं शिरसस्तापं सर्वधात्वावृतानिलम् ॥ ८॥ प्लीहशोषावपस्मारमलक्ष्मी च प्रणाशयेत् । बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ॥ ९॥
खरेटी १०० पल, गिलोय २५ पल, रास्ना १२ पल, इनको दश मन पानीम पकावे जब सौ पल रहजाय तब, उतारलेवे 'फिर दही महा .. गुड . इनके काढेम. पकावे, फिर १
Aho! Shrutgyanam