SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पञ्चमः ] भाषाटीकासहितः। (१८९) रसांजनं च सिन्दूरं श्रीवासं रक्तचन्दनम् ॥२ अरिमेदं निम्बपत्रं करलं सारिवा वचा। मंजिष्ठा मधुकं मांसी शिरीषं लोध्रपद्मकम् ॥३॥ हरीतकी प्रपुन्नाट चूर्णयेत् कार्षिकां पृथक् । ततस्तु चूर्णमालोड्य त्रिंशत्पलमिते घृते ॥४॥ स्थापयेत्ताम्रपात्रेषु धर्मे सप्तदिनानि च । अस्याभ्य३न कुष्टानि दद्रपामाविचर्चिकाः ॥५॥ शूकदोषा विसप्पश्चि विस्फोटा वातरक्तजाः। शिरःस्फोटोपदंशश्च नाडीदुष्टव्रणानि च ॥६॥ शोफा भगन्दराश्चैव लूताः शाम्यन्ति देहिनाम् । शोधनं रोपणं चैव सर्ववर्णकरं मतम् ॥ ७ ॥ हीराकसीस, दोनों हलदी, मोथा, हरिताल, मैनशिल, कबीला, गन्धक, वायविडंग, गूगल, मोम, मिरच, नीलाथोथा, सरसों, रसौंत, सिन्दूर, चीढ, रक्तचन्दन, कत्था, नीमके पत्ते, करंजुआ, गौरीसर, वच, मञ्जीठ, मुलहठी, बालछड, लोध, पदमाख, हरड, पमारके बीज इन सबको जुदी २ चार चार टंक लेवे, इनका चूर्ण ३० पल घृतमें डालकर औटावे । तांबेके पात्रमें सात दिन धूपमें रक्खे । फिर मर्दन करे तो दाद, पामा, विचर्चिका, शूकदोष, विसर्प, विस्फोटक, वातरक्त, शिरदोष, गरमी, नाडीव्रण, दुष्टब्रण, भगन्दर, मकडी फैलना इनको शोधन करे और देहका कालापन दूर होवे ॥ १-७॥ ___ पञ्चतिक्तकं घृतम् । वृषानिम्बामृताव्याघ्रीपटोलानां शृतेन च । कल्केन पकं सर्पिस्तु निहन्याद्विषमज्वरान् ॥१॥ Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy