SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ (१९०) योगचिन्तामाणिः। [धृताधिकार: अडूसा, नींवकी छाल, गिलोय, कटेरी, पटोल इनके काढेको धीमें औटावे, यह घृत विषमज्वरको तत्काल दूर करता है ॥ १ ॥ ___ पुष्टौ कामदेवघृतम् । अश्वगन्धा तुलैका स्यात्तदो गोक्षुरस्तथा। बलाऽमृता शालिपर्णी विदारी च शतावरी ॥ १ ॥ पुनर्नवा स्वच्छशुण्ठी काश्मर्यास्तु दलान्यपि । पद्मबीजं सटी बीजं दद्यादशपलं घृतम् ॥२॥ चतुर्दोणं पयःपक्त्वा पादशेष शृतं नयेत् । जीवनीयगणः कुष्ठं पद्मकं रक्तचन्दनम् ॥३॥ पत्रकं पिप्पली द्राक्षा कपिकच्छुफलं तथा। नीलोत्पलं नागपुष्पं सारिवे द्वे तथा बला ॥ ४ ॥ पृथक्कर्षसमा भागाः शर्करायाः पलद्वयम् । रसस्य पौण्ड्रकेक्षणामाढकैकं समाहरेत् ॥५॥ घृतस्य चाष्टकं दत्त्वा पाचयेन्मृदुवह्निना। घृतमेतन्निहन्त्याशु रक्तपित्तं सुरक्षितम् ॥६॥ हलीमकं पाण्डुरोगं व्रणभेदं स्वरक्षयम् । वातरक्तं मूत्रकृच्छं शश्वच्छूलं तु दारयेत् ॥ ७ ॥ शुक्रक्षयमुरोदाई कायमोजक्षयं तथा। स्त्रीणां चैव प्रजननं गर्भदं शुक्रदं नृणाम् । कामदेवघृतं नाम हृद्यं बल्यं रसायनम् ॥ ८ ॥ अब पुष्टताके ऊपर कामदेवघृत लिखते हैं । असगन्ध १०० पल, · गोखरू ५० पल, खरैटी, गिलोय, शालपर्णी, Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy