________________
मञ्चमः] भाषाटीकासहितः। (१८१ ) पर्णी, पृष्ठपर्णी, दंती, अनारदाना, चंदन, दोनों हलदी, देवदारु, इंद्रायण, कमलगट्टा, जायफल, जावित्री, रेणुका, पदमाख, वायविडंग, मंजीठ, कटेरी, इलायची, दोनों सारिवा, जवासा, नागकेशर इन अहाईस औषधियोंको चौगुने पानीमें औटावे जब चौथाई रहजाय तब धीमें पकावे । यह वृत तृतीयक चतुर्थक ज्वरको और हृदयकंपको दूर करे, बांझ स्त्रीके पुत्र होवे । मृगी, उदररोग, उन्माद, पुराणा ज्वर आदि दूर होवें, यह कल्याणघृत कल्याणऋषिने कहा है ॥ १-२ ॥
ब्राह्मयादिघृतम् । ब्राह्मीरसवचाकुष्ठशंखपुष्पीभिरेव च । पुराणं मयमुन्मादं भूतापस्मारनाशनम् ॥ १॥ ब्राह्मीरस, वच, कूठ, शंखाहुली इनको धीमें पकावे तो पुराना उन्माद जाय ॥ १ ॥
बुद्धिवर्धकमहापैशाचिवृतम् । जटिलां पूतनां केशी वरटी मर्कटीं वचाम् । त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम् ॥ १॥ कायस्था शूकरां छत्रां सातिच्छवां पलंकषाम् । महापुरुषदत्तां च वयस्थां नाकुलीद्वयम् ॥२॥ कटुंभरां वृश्चिकाली स्थिरां चाहत्य तैघृतम् । सिद्धं चतुर्थकोन्मादं ग्रहापस्मारनाशनम् ॥ ३॥ महापैशाचिकं नाम घृतमेतद्यथाऽमृतम् । मेधाबुद्धिस्मृतिकरं बालानांचाङ्गवर्द्धनम् ॥४॥
बालछड, हरड, कौंचके बीज, वच त्रायमाण, अरणी, खसकी ___ जड, गंटोल, कुटकी, काकोली, वाराहीकंद, वाराही, गंधतृण
Aho! Shrutgyanam