________________
(१८२) योगचिन्तामणिः। [घृताधिकार:गूगल, विष्णुकांता, गिलोय, जवासा, जवासी, आकाशवेल, शाल. पर्णी इनके काढेको चौथाई घृतमें पकावे, यह घृत बुद्धिको बढावे और चैतन्य करै तथा बालकके शरीरको पुष्ट करे ॥ १-४ ॥
सन्तानार्थ फलघृतम् १-२ । त्रिफला मधुकं कुष्ठं द्वे निशे कटुरोहिणी । विडङ्गं पिप्पली मुस्ता विशालाकट्फलं वचा॥१॥ मेदे द्वे चैव काकोल्यो सारिखे द्वे प्रियंगुका । शतपुष्पा हिंगु राना चंदनं रक्तचंदनम् ॥ २॥ जातीपुष्पं तुगाक्षीरी कमलं शर्करा तथा । अजमोदा च दंती च कल्कैरेतैश्च कार्षिकैः॥३॥ जीवद्वत्सैकवाया घृतप्रस्थं च गोः क्षिपेत् । शतावरीरसं चापि घृतादेयं चतुर्गुणम् ॥४॥ चतुर्गुणेन पयसा पचेदारण्यगोमयैः सुतिथौ पुष्य नक्षत्रे मृद्भाण्डे ताम्रजेऽथवा ॥५॥ ततः पिबेच्छुभदिने नारी वा पुरुषोऽथवा। एतत्सपिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥६॥ पुत्रानुत्पादयेदीरान्वन्ध्याऽपि लभते सुतान् । अल्पायुषं या जनयेद्या च सूत्वा पुनः स्थिता ॥७॥ पुत्रं प्राप्नोति सा नारी बुद्धिमन्तं शतायुषम् ।
या च वंध्या भवेन्नारी या च कन्याः प्रसूयते ॥ ८॥ - या चैवास्थिरगर्भा स्याद्या वा जनयते मृतम् । __ तादृशी जनयेत्पुत्रं वेदवेदांगपारगम् ॥ ९॥
Aho! Shrutgyanam