________________
( १७८)
योगचिन्तामणिः । [ घृताधिकार:
फिर चौगुना दूध डाले, फिर पकावे जब पकजाय तब पात्रमें रखछोडे, यह घी मृगी, ज्वर, खांसी, शोष, मंदाग्नि, क्षयरोग, बातरक्त, पीनस, तृतीयकज्वर, चातुर्थिकज्वर आदिको दूर करे, बांझके पुत्र होवे, बल करे, यह कल्याणघृत विषम प्रमेह, विषम अर्श, भूतोन्माद, चित्तभ्रम, तोतलाहट, अचेतन आदि संपूर्ण उन्मादका नाश करे ॥ १-७ ॥
महा कल्याणघृतम् ।
त्रिकटु त्रिफला मुस्ता विडंगेला निशाद्वयम् । शारित्रिवृत्यनंता पद्मा कवानरी ॥ १ ॥ मंजिष्ठा मधुकं कुष्टं ब्राह्मी तालीसविल्वकम् । अष्टवर्गो जीवनीयो गणः स्याच्चंदनद्वयम् ॥ २ ॥ द्राक्षामधूकपुष्पाणि बला पर्णीचतुष्टयम् । देवदारु सटी पाठा रेणुका जीरकद्वयम् || ३ || अश्वगन्धाऽजमोदा च कटुदाडिमसारकम् । इन्द्रवारुणिका शंखपुष्पी च बृहतीद्वयम् ॥ ४ ॥ चातुर्जातिशुभोशीरं शिरसं वालकं तथा । प्रियङमालती जातीपुष्पं पुष्करमूलकम् ॥ ५ ॥ विदारी कदलीकन्दं मुशली हस्तिपर्णिका | त्रिविषं वपुषीबीजं कौंती माल्येलबालकम् ॥ ६ ॥ एतैरक्षसमैः कल्कैर्धृतप्रस्थं चतुर्गुणम् । क्षिरं च द्विगुणं नीरं तप्त्वा तन्द्राभयाग्निना ॥ ७ ॥ प्राप्ते च तप्तसंयुक्ते पचेत्खादेच्च नित्यशः । सर्पिरेतन्नरो नारी पीत्वा कर्षे वृषायते ॥ ८ ॥
Aho ! Shrutgyanam