________________
[भूताधिकारः ५] भाषाटीकासहितः। (१७७ ) अथ घृताधिकारः-पंचमोऽध्यायः ५.
तत्रादौ सर्वोन्मादेषु कल्याणघृतम् । विशाला त्रिफला कौंती देवदार्वेलवालुकम्। स्थिरानन्ते हरिद्रे द्वे सारिखे द्वे प्रियंगुका ॥ १ ॥ नीलोत्पलैला मंजिष्ठा दंतीदाडिमकेशरैः ।। तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥२॥ विडङ्ग पृष्ठपर्णी च कुष्टचन्दनपद्मकम् । अष्ट विशतिभिः कल्कैरेतैः कर्पसमन्वितैः ॥३॥ चतुर्गुणे जले पक्त्वा घृतं प्रस्थं प्रयोजयेत् । चतुर्गुणं गवां क्षीरं क्षिप्त्वा पश्चात्पचेत् पुनः ॥४॥ अपस्मारे ज्वरे कासे शोषे मंदानले क्षये। वातरक्त प्रतिश्याये तृतीयकचतुर्थके ॥५॥ वंध्यानां पुत्रदं बल्यं विषमेहार्शसां हरम् । भूतोपहतचित्तानां गद्दानामचेतसाम् ॥६॥ कल्याणकमिदं सर्पिः सर्वोन्मादहरं स्मृतम् ॥ ७॥ इंद्रायण ४ टंक, त्रिफला, ४ टंक, रेणुका रूखडी, देवदारु, एलुआ, नेत्रवाला, शालपर्णी, तगर, हलदी, सारिवा ( सरयूनदीमें होती है ), प्रियंगु, नीलोफर, इलायची, मंजीठ, जमालगोटेकी जड, अनारदाना, नागकेशर, तालीसपत्र, दोनों कटेरी, मालतीके फूल, वायविडंग, पृष्ठपर्णी, कूठ, चंदन, पदमाख इन अट्ठाईस
औषधियोंको समान ४ टंक लेवे और चौगुने पानीमें काढा उवाले जब चौथाई रहजाय तब २५६ टंक घृत काढेमें डाले.
१२
Aho ! Shrutgyanam