________________
भाषाटीका सहितः ।
पटोलादिक्पाथः । पटोलत्रिफला निम्बद्राक्षाशम्पाकवासकैः । क्वाथं सितामधुयुतं पिवेदैकाहिके ज्वरे ॥ १ ॥
चतुर्थ: ]
( १६५ )
पटोलपत्र, नींव की छाल, मुनक्का, अमलतास, अडूसा, इनका मिश्री और शहदके साथ काढ़ा पीवे तौ ऐकाहिक ज्वर नाश होय ॥ १ ॥
तृतीयज्वरनाशाय तृष्णादाहनिवारणः । पीतो मरिचचूर्णेन तुलसीपत्रजो रसः ॥ द्रोणपुष्पीरसो वापि निहन्ति विषमज्वरान् ॥ १ ॥
मिरच चूर्णको तुलसीपत्ररस संयुक्त पीनेसे तृतीय ज्वर, प्यास तथा दाह दूर होवे और गोभी के फूलके रसके साथ पीनेसे विषमज्वरका नाश करे ॥ १ ॥
ज्वरातिसारे नागरादिक्वाथः ।
नागरातिविषामुस्ता भूनिम्बामृतवत्सकैः । सर्वज्वरहरः क्वाथः सवतीसारनाशनः ॥ १ ॥
सोंठ, अतीस, मोथा, चिरायता, गिलोय, कूडेकी छाल इनका सम्पूर्ण ज्वरों तथा अतीसारको नाश करता है ॥ १ ॥
अतीसारे वत्सकादिक्कायः ।
सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः । सामे सशूले च सशोणिते च चिरप्रवृत्ते च हितोऽतिसारै ॥ १ ॥
कुडेकी छाल, अतीस, बेलगिरी, नेत्रवाला, मोथा इनका काढा कर पीधे तौ । आमशूल, रक्तातिसार, बहुत दिनका अतीसार ये नाश होवें ॥ १ ॥
Aho ! Shrutgyanam