________________
योगचिन्तामणिः । [ क्वाथाधिकारः
वृद्धत्रायमाणादिक्वाथः ।
चायंतीन्द्रयवावासा छिन्नातिक्तापटोलकैः । निम्बदुस्पर्शभूनिम्बशम्पाकपद्मपप्पटैः ॥ १ ॥ अष्टावशेषितः क्वाथः पित्तश्लेष्मज्वरापदः ॥ २ ॥
( १६४ )
त्रायमाण, इन्द्रजौ, अडूसा, गिलोय, कुटकी, चिरायता, पटोलपत्र, नींबकी छाल, जवासा, अमलतास, पदमाख, पित्तपापडा इनका काढा करके पीवे तो पित्तश्लेष्मज्वरको दूर करता है ॥ १ ॥ २ ॥
द्राक्षादिकायः ।
द्राक्षाभयापपटकाब्दतिक्ताक्कार्थं स सम्यक्सफलं विदध्यात् । प्रलापमूर्च्छाभ्रमदाहशोफ तृष्णान्विते पित्तभवज्वरेsपि ॥ १ ॥
मुनक्का, हरड, पित्तपापडा, मोथा, कुटकी इनका काढा अमलतास संयुक्त देने से प्रलाप, मूर्च्छा, भ्रम, दाह, सूजन, प्यास इन करके युक्त जो पित्तज्वर उसको नाश करे || २ ||
वासादिक्वाथः १-२ ।
वासाद्राक्षाभयाक्वाथः पीतः सक्षौद्रशर्करः । निहन्ति रक्तपित्तार्ति श्वासं कासं ज्वरं तथा ॥ १ ॥
१- अडूसा, मुनक्का, हरड इनका काढा शहद और मिश्री डालकर पीवे तो रक्तपित्त, श्वास, खांसी और ज्वर इनका नाश करे ॥ १ ॥ वासा क्षुद्रामृता मुस्ता शुण्ठी धात्री समाक्षिकः । पिप्पली चूर्णसंयुक्तो विषमज्वरनाशनः ॥ २ ॥ २- अडूसा, कटेरी, गिलोय, मोथा, सोंठ, आंवले, शहद इनको पीपलसंयुक्त काढा कर पीने से विषमज्वर जाय ॥ २ ॥
Aho! Shrutgyanam