________________
(१५६) योगचिन्तामणिः। [कायाधिकारःदसंयुक्त पीनेसे कफ, श्वास, खांसी, क्षय, पीनस, वातवर, वमन, हिचकी और पित्तरोग सब नाश होवें ॥ १ ॥
कफविकारे गुडूच्यादिक्वाथः । धाराधाराधरवृपविषागीरवल्लीद्रवल्लीदा:कालीकरालीअरणिकरिकणाकट्फलारिष्टकुष्ठैः। पृथ्वीथ्वीकलिसुरतरूयाकलिंगाकलिंगैः शिव्याघीकटुतृणवधूरोहणीरोहिणीभिः । क्वाथश्चैषः कवचरचना पंचकोलानुकूलैस्तुल्यैरेभिः कफगदजये सिद्धिकं त्रिंशदाया॑ ॥ १॥ गिलोय, नागरमोथा, अडूसा, अतीस, हलदी, इंद्रजव, दारुहलदी, अगर अरणी,गजपीपल,कायफल,नींबकी छाल,कूठ, जीरा, हींग, बहेडा, देवदारु, वच, इंद्रजव, कुडेकी छाल, सहँ जना, कटेरी, कचूर गन्धेल ( गन्धपलासी, ) कुटकी, हरड इनमें पीपल, पीपलामूल, चव्य, चीता, सोंठ इनकी सममात्रा लेकर अष्टावशेष क्वाथ करके पीवे तो कफके रोग दूर होवें ॥ १ ॥
वातरोगे लशुनादिकाथः । रसोनं पिप्पलीमूलं कुचीलं विश्वभेषजम् । भाी पुष्करमूलं च किरातं कलिहारकम् ॥१॥ समांशाष्टावशेषः स्यात्वाथो वातविनाशने । धनुषं मृगवातं च सन्निपातं निवारयेत् ॥२॥ त्र्यूषणं चार्द्धकर्ष च प्रक्षिप्य योजयेद्भिषक् । अशीतिवांतजान रोगांस्तांश्च सर्वान् प्रणाशयेत्॥३॥
Aho! Shrutgyanam