________________
तृतीयः ] भाषाटीकासहितः। (१५३)
भिलावोंको तिलोंके साथ अथवा सोंठ, चावलोंके साथ मिश्री मिलाकर आठ गुटिका कुष्ठरोगकी निवृत्ति के लिये बनावे ॥ १ ॥
सञ्जीवनी मुटिका ।। विडङ्गं नागरं कृष्णा पथ्याऽऽमलविभीतकौ । वचा गुडूची भल्लातं सद्विषं चात्र योजयेत् ॥ १॥ एतानि समभागानि गोमूत्रेण च पेषयेत् । गुंजाभा गुटिका कार्या दद्यादाकजै रसैः ॥२॥ एकामजीर्णयुक्तस्या द्वे विषूच्यां च दापयेत् । तिसश्च सर्पदष्टस्य चतस्रः सनिपातिनः ॥३॥ गुटिका जीवनी नाम संजीवयति मानवम् ॥४॥
नागपुरीययतिवरश्रीहर्षकीर्तिसंकलिते ।
वैद्यकसारोद्धारे गुटिकाध्यायस्तृतीयोऽयम् ॥ ३ ॥ वायविडंग, सोंठ, हरड, पीपल, आंवला, बहेडा, वच, गिलोय, शुद्ध भिलावा, शुद्ध तेलिया मीठा इनकी समान मात्रा लेवे, गोमूत्रमें खरल कर मुजाप्रमाण गोलियां बनावे, अदरखके रससे देवे, अजीर्णचालेको एक गोली, हैजावालेको २ गोली, सर्प काटे हुएको ३ गोली, सन्निपातवालेको ४ गोली देवे तो वे रोग नाश होय ॥ १-४॥ इति श्री दत्तरामचौबेकृतयोगचिन्तामणिमाथुरीमज्जुषाभाषाटीकायां गुटिकाधिकारस्तृतीयोऽध्यायः॥ ३ ॥
Aho! Shrutgyanam