SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ योगचिन्तामणिः। [गुटिकाधिकारः क्षयरोगम शिवागुटी। शिलाजतुपलान्यष्टौ तावती सितशर्करा।। त्ववक्षीरी पिप्पली धात्री कर्कटाक्षी पलोन्मिता॥१॥ निर्दग्धफलमूलाभ्यां पलं युज्यात्रिगन्धकान् । मधुत्रिपलसंयुक्ता विधेयाऽक्षसमा गुटी ॥२॥ शिलाजीत ८ पल, मिश्री ८ पल, वंशलोचन, पीपल, आंवला, काफडासिंगी यह एक एक पल लेनी, कटेरी पंचाङ्ग १६ टंक और त्रिफला इनको शहदमें मिलाकर बहेडेके प्रमाण प्रमाण गोली बनावे ॥ १ ॥ २ ॥ . . शिवगुटिका । द्राक्षाभीरुविदारिकाद्वयपृथक्पर्णीस्थिरापुष्करैः पाठाकोटजकर्कटाक्षकटुकागनाम्बुदालाम्बुजैः । दन्तीचित्रकचव्यवाग्णकणावीगष्टवर्गौषधीरन्द्रोणे चरणस्थिते पलमितैरभिः श्रितैर्भावयेत् ॥ १॥ धात्रीमेपाविषणिकात्रिकटुकैरेभिः पृथक् पंचभिद्रव्यैश्च द्विपलोन्मितरपि पलं चूर्ण विदारी भवेत् । तालीस कुडवं चतुःपलमिह प्रक्षिप्यते सर्पिषा तैलस्य द्विपलं पलाष्टकमसौ क्षौद्रं भिषग्योजयेत् ॥२॥ तुल्यं पलैः षोडशभिः सितायास्त्व. वक्षारिकापत्रकेशरस्य । बिल्वशिकस्त्वक्त्रुटि संप्रयुक्तरित्यक्षमात्रागुटिकाः प्रकल्प्याः ॥३॥ तासामेकतमां प्रयुज्य विधिवत्यातः पुमान्भोजनात्प्राग्वा मुद्दलाम्बुजांगलरस. शीतं शृतं वा Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy