________________
तृतीयः] . भाषाटीकासहितः। (१२३ ) जलम् । माक्षीकं मदिरामगुर्वशनभुक्पीत्वा पयो वा गवां प्राप्नोत्यंगमनंगवास्तुभवनं सम्पन्नमानंदकृत् ॥४॥शोफ ग्रंथ्यवमंथवेपथुवमीं पांडवाम या अलीपदं प्लीहार्शःप्रदर प्रमेहपिटिका मेहोऽश्मरी शर्करा । हृद्रोगार्बुदवृद्धिविद्रधियकृद्योन्याजरीन्सानिलानूरुस्तंभभगन्दरं ज्वररुजस्तूनीप्रतूनी तृषा ॥५॥ वातासक्प्रबलं प्रवृद्ध मुदरं कुष्ठं किलासक्रिमीन्कासश्वासज्वरस्वरक्षयममृक्पित्तं सपानात्ययम् । उन्मादं मदमप्यपस्मृतिमतिस्थौल्यं कृशत्वं तनोरालस्यं च हलीमकं प्रशमयेन्मूत्रस्य कृच्छाणि च ॥ ६॥ झटिति च युवा सर्वैः श्वेतैरकाल जराकृतैः कृतमलिकुलाकारैरेभिः शिरश्च शिरोरुहैः । बलिमदबलिव्यस्तातहूं वपुश्च समुद्रहन्प्रभवति शतं स्त्रीणां गन्तुं प्रभुर्जनवल्लभः॥७॥ स्तिमितमतिरविज्ञानान्धः सदस्यपटुः पुमान् सकृदपि यथा ज्ञानोपेतः श्रुतिस्मृतिमान्भवेत् । व्रजति च यथा युक्तो योगी शिवस्य समीपतां शिवगुटिकया कृत्स्नामेकां करोति हि मानवः ॥ ८ ॥ दाल, शतावर, विदारीकंद, पृष्ठवर्णी, शालपर्णी, कटेरी, पुहक-- रमूल, पाढ, कुडाकी छाल, काकडासिंगी, बहेडा, कुटकी, राना, मोथा, कडवी, तूंबी, दांतौनी, चीता, चव्य, गजपीपल, अष्ट
Aho ! Shrutgyanam