________________
योगचिन्तामणिः ।
मरिचादिमुटी ।
कर्ष संमिता ।
मरिचं कर्षमात्रं स्यात्पिप्पली अर्द्धकर्ष यवक्षारं कर्षयुग्मं च दाडिमम् ॥ १ ॥ एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि । शाणप्रमाणां गुटिकां कृत्वा वक्रे च धारयेत् ॥ अस्याः प्रभावात्सर्वेऽपिकासा यांत्येव संक्षयम्२ ॥ मिरच ४ टंक, पीपल ४ टंक, जवाखार २ टंक, अनारदाना ८ टंक इनको पीसकर ३२ टंक गुड मिलावे और टंक टंकके प्रमाण गोलियां बांधे और मुखमें रक्खे. इन गोलियोंक प्रभावसे पांच प्रकारकी खांसीका नाश होता है ( इसको दाडिमादि गुटिका भी कहते हैं ) ॥ १ ॥ २ ॥
( ११६ )
[ गुटिकाधिकारः
खैर सारादिगुटिका | बिभीतक हरीतक्यौ धात्रीकटुफलानि च । शुंठीमरिचपिप्पल्य एला कर्कटभृंगिका ॥ १ ॥ कर्पूरं पिप्पलीमूलं लवङ्गं शुंठिसंयुतम् । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ २ ॥ खदिरं च समं देयमादक द्रवभावना | भावयेत्कि कक्काथैर्वटिका कोलमात्रया ॥ ३ ॥ कासं कण्ठे कफं हन्ति स्वरभङ्गं च दारुणम् । गृध्रसी च निहंत्याशु क्षयरोगहरी परा ॥ ४ ॥
बहेडा, हरड, आंवला, कायफल, सोंठ, मिरच, पीपल इलायची, काकडासिंगी, कपूर, पीपलामूल, लौंग, कचूर ये औषधि बराबर ले महीन चूर्ण कर सबके बराबर खैरसार डाल फिर अदरख के रसकी भावना देवे, फिर छोटे बेरकी बराबर गोली
Aho ! Shrutgyanam