________________
विभक्त्यर्थनिर्णये ।
६१
3
-
सत्वात् सामान्य ेन तदवगाही कारणताग्रहः सम्भवत्येवेति लिङो न शक्त्यानन्त्यम् । युष्मच्छब्दस्य तु ततदिन्छौयोद्देश्यतायाः संसर्गविषयाऽपि सङ्केत प्रवेशे कुतो न शक्त्यानन्त्यमिनि विभाव्यते तदा य हम च्छन्दस्य स्वप्रयोगोपधायकेच्छौयोद्देश्यत्वावच्छिन्न विशेष्यतानिरूपितसमवेतत्वसंसर्गावच्छिन्न प्रकारतावच्छेदकत्व - सम्बन्धेन स्वोपलक्षितधर्मविशिष्टे शक्तिः । युष्मच्छन्द• परस्य स्वशब्दस्योभयत्र परिचायकतया कथनमिति कालान्तरीय पुरुषान्तरीयेच्छ । घटित सम्बन्धेन विद्यमानस्यैतत्पुरुषप्रय तस्य य मच्छब्दस्य न्यत्वासत्वान्नातिप्रसङ्गः । तत्तद्युष्मच्छब्दस्य तत्तत्कालीन ज्ञानेच्छा विषयेऽर्थतः शक्तिपर्यवसानेऽपि न शक्त्यानन्त्यं युष्मच्छब्दस्य सामान्यरूपेणैव सङ्केतग्रहे प्रवेशात् । यदि च य ुष्मच्छब्दाच्चैचत्वादिना चैवादिर्न प्रतीयते तथा सति त्वं चैत्र इत्यादौ चैत्रश्चैव इत्यादाविव निराकाङ्गतयाऽनन्वयः स्वादिति तदा ज्ञानेच्छाप्रकार एव य ुष्मच्छन्दवय शक्तिस्तच ज्ञानेच्छायाः स्वप्रयोज्य वाक्य प्रयोगोपधायच्छी योद्देश्यत्वावच्छिन्नज्ञानत्वावच्छिन्न विशेष्यतानिरूपितसमवेतत्व संसर्गतानिरूपितत्व संबन्धेन वैशिष्ट्यं प्रकारत्वे विशिष्टप्रकारत्वस्य वैशिष्टं धर्मिणि खरूपसंवन्धेन बोध्यमिति ज्ञानेच्छाविशिष्टप्रकारत्वविशिष्टो युमच्छन्दार्थः । स्वप्रयोच्येत्याद्युपादानात्कालान्तरीयायाः स्वज्ञानेच्छायाः प्रकारे नातिप्रसङ्गः स्वशब्दस्य ज्ञानेच्छापरिचायकत्वान्न शक्त्यानन्त्यमिति । एवं ज्ञानेच्छायाः स्वप्रयोज्यवाक्प्रप्रयोगोपधाय के च्छीय समवायेन वैशिष्ट्य
Aho ! Shrutgyanam