________________
प्रथमाविभक्तिविचारः। च्छेदेन स्वर्गाधिकरणवृत्तिोऽभावस्तत्प्रतियोगितावच्छेदकत्त्वाभाववान् धर्म इति लिङर्थबोधस्तत्व यथा न शक्यानन्त्य तथावापि यदि चाव्यवहितपूर्वकालो लिङय न निविशते किं त्वधिकरणमभावः प्रतियोगितावच्छेदकत्वं धर्मश्चेति पञ्च लिङा: तत्र स्वर्गोऽधिकरणेऽधिकरणं तत्तत्स्वर्गाव्यवहितपूर्वक्षणविछिन्नाधेयतासंबन्धेनाभावे प्रतियोगितायां सावच्छेदकत्वे तदभावे सधर्मेऽन्वेति । एवं यागा वावच्छेदेन स्वर्गाधिकरगनिष्ठाभावप्रतियोगितावच्छेदकत्वाभाववधर्मवत्ताज्ञानमेव यागप्रत्ती हेतुः सधर्मस्तु यागत्वमेव दर्शितधर्मत्वेन रूपेण यागत्वावच्छेदेन गृद्यते । एवमेवान्यनापौष्टसाधनताजानस्य प्रवर्तकत्वं संसगंघटितविशेषं सामान्येनावगाहमानमिष्टसाधनताजानं सामान्येन व्यभिचारग्रहः प्रतिरोद्धं नेष्टऽतः स्वगत्वावच्छेदेन सामान्यतो व्यभिचारग्रहेऽपि न क्षतिः । न चैवं व्यभिचारग्रहेपि दण्ड विशेषत्वादिना घटकारगाताग्रहः स्यात् घटत्वावच्छेदेन सामान्यतो व्यभिचारग्रहस्य सामान्यविशेषावगाहि कारणताग्रह प्रत्यविरोधित्वादिति वाच्यम् । मामान्यतो व्यभिचारग्रहस्य सामान्यतः कारणताया ग्रहविरोधित्वे निष्पत्य - हत्यात् । प्रकृतेऽपि स्वर्गत्वावच्छेदेन सामान्यता न यागकारणताग्रहः दण्डविशेषत्वादिना सामान्यतो विशेषावगाही कारणताग्रहस्तु न सम्भवति । घटत्वावच्छिन्नं प्रति दगडत्वादिना सामान्यत: कारणत्वस्यावश्यकत्वे विशेषवंटित कारणताया एवाप्रमिद्देः । प्रकते तु स्वर्गत्वावान्तरबैजात्यावच्छिन्न प्रति यागत्वेन कारणतायाः
Ahol Shrutyanam