________________
विभक्त्यर्थनिर्णये ।
५९
देवदत्तादेः प्रयोक्तस्तत्तत्कालावच्छिन्न समवेतत्वेन संबन्धेनेच्छायामन्वयः । तेन चैवस्य कालान्तरे देवदत्तसम्बोध्यस्य मैत्रीयगमनकर्तृत्वादिस्वरूपवाक्यार्थज्ञाने सिहत्वनिश्चयदशायां पुरुषान्तरम्य तादृशचैत्रीयवाक्यार्थज्ञानेच्छायां यज्ञदत्तं सम्बोधयता देवदतन करणापाटवेन प्रयुक्ते चैव मैलो गच्छतीत्यादौ चैत्रस्य सम्बोधात्वविरहादप्रामाण्यं कालान्तरीय पुरुषान्तरीयेच्छयोस्तद्वाकाप्रयोजकत्वात्तयोरिच्छयोस्तत्तदिच्छोयो श्यता घटितसंबन्धमध्ये प्रवेशाभावात् । प्रयोगजनक यज्ञदत्त विषयकसम्बोधनेच्छायां तदिच्छौयोद्द श्यत्व घटितेन दर्शित संसर्गेण चैत्रस्यान्वयासम्भवात् । प्रयोक्तः प्रथमार्थत्वपक्षे देवदत्तसमवेततत्तत्कालिकेच्छायां दर्शित संसर्गेण चैवम्यान्वयासम्भवाच्च । एवं प्रयोक्त पुरुषेणोपलचिताया ज्ञानेच्छाया उद्देश्यतयाऽनुपलचितायास्तत्तदिच्छौयोद श्यतया वाऽवच्छिन्नं यज्ज्ञानत्वावच्छिन्न विशेष्य त्वं तन्निरूपितसमवेतत्यसंसर्गाच्छन्न प्रकारतावच्छेदकत्व संबन्धेन ज्ञानेच्छोपलक्षितधर्मविशिष्टे युष्मत्पदस्य शक्तिः त तदिच्छा देश्यताव्यक्तरुद्दश्यतात्वेनैव संबन्धमध्ये प्रवेश: । यथा स्वर्गकामो यजेतेत्यादौ दृष्टसाधनत्वं विधार्थस्तवाव्यवहितपूर्वकालः अधिकरणं श्रभावः प्रतियोगितावच्छेदकत्वं धमश्च खण्डयो विप्रर्थस्तवेष्टत्वेनोपस्थितः स्वर्गोऽव्यवहितपूर्वकाले सोऽधिकरणे तदभावे सप्रतियोगितायां साव च्छेदकत्वे तदभावे सधर्मेऽन्वेति तत्र स्वर्गाव्यवहितपूकालस्याननुगमेऽपि तत्तत्क्षणावच्छिन्नाधिकरणतयाऽ भावस्य स्वर्गादिकार्याधिकरणेऽन्वयस्तेन तत्तत्क्षणाव
Aho ! Shrutgyanam