________________
प्रथमाविभक्तिविचारः । च्छात्तितद्यक्तित्वलाभार्थमिच्छाप्रवेशात् । अथ वैच्छाह त्तित्वोपलचितत्वेनापि धर्मो विवक्षणीय इच्छा वाचकतायां न प्रवेश नोयेति । एवं स्वघटितवाक्यजन्यत्वेनोपलक्षितं ज्ञानमपि दर्शितरीत्या सम्बुद्धिप्रथमावाच्यमिति यथा तदादिपदानां न शक्त्यानन्त्यं तथा सम्बोधनप्रथमाया अपौति पदवाक्यरत्नाकरे गुरुचरणाः । अत्रेदं तत्वम् । ज्ञानेच्छा सम्बोधनप्रथमार्थः सा चेच्छा चैत्रस्य मैबीयगमन कर्तृत्वज्ञानं भवत्त्वित्यादिविशेषाकारा सर्वत्र सम्बोधनस्थले । एवं चैत्र मैत्रो गच्छतौल्यादौ चैत्रश्चैत्र-- प्रातिपदिकान्मत्र यगमनकट त्वं मैत्री गच्छतौति वाक्यात्प्रतीयते ऽनन्यलभ्यतया ज्ञानेच्छा सम्बोधनप्रथमार्थः । तत्रेच्छायां चैत्रादिप्रातिपदिकाष्टस्य समवेतत्वसंसर्गावच्छिन्नस्य प्रकारतानिरूपितज्ञानत्वावच्छिन्नविशेष्यत्वावच्छिन्नोद्देश्यताप्रतियोगित्वेन सम्बन्धेनान्वयः इच्छा तु खोद्देश्यत्वावच्छिनतानत्वावच्छिन्नविशेष्यतानिरूपित्रविषयितासंसगोवच्छिनप्रकारतासंबन्धेन वाक्यार्थे मैत्रीयगमनकट त्वादावन्वेति । एवं चैत्र मैत्री गच्छतोत्यादौ चैत्रस्य व्यासङ्गवशाहाक्यार्थज्ञानानुत्पादेऽपि न सम्बोध्यत्व हानिः दर्शितसंसर्गेण चैत्रच्छायामिच्छायाश्च वाक्यार्थेऽन्वयस्य निष्पत्यूहत्वात् । उद्देश्यता तु वाक्यप्रयोगप्रयोजकतत्तदिच्छोयोद्देश्यताल्वेन संमर्गमध्ये निविशते । एवमेवाशौर्लिङ्लोटोरर्थस्थेच्छाया अप्यु हे श्यताप्र. यीकतत्तदिच्छोयोद्देश्यतात्वेन संसर्गमध्ये निविशते ।भवतु वा स्वप्रयोक्तावच्छेदकत्वो पलनिधर्मविशिष्ट प्रयो करि सम्बोधन प्रथमायाः आशौलिङ्लोटोच्च शक्तिस्तव
Aho! Shrutgyanam